________________
भूमिका
७. ईषदर्थक - 'कु' शब्दस्य कादेशः (कालवणम्, काम्लम्)
कातन्त्रे - का त्वीषदर्थेऽक्षे (२।५।२५) ।
पाणिनीये - का पथ्यक्षयोः, ईषदर्थे (अ० ६ |३|१०४, १०५ ) । अपत्यार्थे अणूप्रत्ययः (औपगवः, पाण्डवः, शैवः) कातन्त्रे - वाऽणपत्ये (२।६।१)।
८.
पाणिनीये - तस्यापत्यम् (अ० ४। १ । ९२) ।
९. इदमः स्थाने इकारादेशः ( इतः, इह, इदानीम् ) कातन्त्रे - तत्रेदमिः (२।६।२५)।
पाणिनीये - इदम इशू (अ० ५।३।३) ।
१०. सर्वनामशब्देभ्यस्तस्प्रत्ययः ( सर्वतः, यतः, ततः बहुतः) कातन्त्रे - पञ्चम्यास्तस् (२।६।२८ ) |
पाणिनीये - पञ्चम्यास्तसिल् (अ० ५।३।७) ।
११. सर्वनामशब्देभ्यस्त्रप्रत्ययः ( सर्वत्र, तत्र, यंत्र, कातन्त्रे - त्र सप्तम्याः ( २ । ६ । २९ ) ।
पाणिनीये - सप्तम्यास्त्रल् (अ० ५ । ३ । ११०) ।
१२. किमादिशब्देभ्यो दाप्रत्ययः (कदा, सर्वदा, यदा, एकदा, अन्यदा) कातन्त्रे - काले किंसर्वयत्तदेकान्येभ्य एव दा (२ | ६ | ३४ ) | पाणिनीये - सर्वेकान्यकिंयत्तदः काले दा (अ० ५।३।१५) । १३. सर्वनामशब्देभ्यः 'था' प्रत्ययः (सर्वथा, यथा, तथा, अन्यथा ) कातन्त्रे - प्रकारवचने तु था (२ । ६ । ३८ ) |
पाणिनीये - प्रकारवचने थालू (अ० ५ | ३ | २३) । १४. इवर्णावर्णयोर्लोपः (आत्रेयः, दाक्षिः, गार्ग्यः, तुल्यः )
बहुत्र)
कातन्त्रे - इवर्णावर्णयोर्लोपः स्वरे प्रत्यये ये च (२|६|४४) । पाणिनीये - यस्येति च (अ० ६ |४| १४८) ।
१५. ओकारौकारयोरवावादेशौ ( औपगवः, गव्यम्, नाव्यम् ) कातन्त्रे - कार्याववावावादेशावोकारौकारयोरपि (२।६।४८) ।
३