Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 15
________________ भूमिका सूत्रेण समीहितं सर्वं साधयति । टीकाकारः ‘अज्वरेः' इति प्रतिषेधवशाद् हिंसार्थग्रहणेन रुजार्थानामपि ग्रहणं मनुते, प्राण्युपघातस्य हिंसायास्तत्रापि संभवात् । ४. मकार-नकारयोरनुस्वारादेशे धुट्-झल्शब्दव्यवहारः _ 'पुंसः- शान्तिः-स्वाम्पि' इत्यादौ मकार-नकारयोरनुस्वारः उभयत्र विधीयते । पाणिनीयव्याकरणे प्रत्याहारप्रक्रियायाः प्रवर्तनाद् झल्प्रत्याहारो निमित्तरूपेण निर्दिष्टः "नश्चापदान्तस्य झलि" (अ० ८।३।२४) इति सूत्रे । कातन्त्रे प्रत्याहारा नैवाङ्गीकृतास्तेन झकारादीप्सितवर्णानां 'धुड् व्यञ्जनमनन्तःस्थानुनासिकम्" (२।१।१३) इत्यनेन धुट्संज्ञा तत्र विहिता, तस्या एवात्रापि प्रयोगो दृश्यते - “मनोरनुस्वारो धुटि' (२।४।४४)। । ५. समासे विभक्तिलोपविधौ भेदः 'नील + सि + उत्पल + सि, राजन् + ङस् + पुरुष + सि' इति स्थितौ कर्मधारयषष्ठीतत्पुरुषसमासे संप्रवृत्ते कातन्त्रे 'सि-ङस्' विभक्त्योर्लोपः प्रवर्तते “तत्स्था लोप्या विभक्तयः" (२।५।२) इत्यनेन सूत्रेण । पाणिनिस्तु समासस्य “कृत्तद्धितसमासाश्च" (अ० १।२।४५) इत्यनेन प्रातिपदिकसंज्ञां विधाय ततः "सुपो धातुप्रातिपदिकयोः" (अ०२।४।७१) इति सूत्रेण सुप्प्रत्ययानां लुविधानमाचरति । " ६. समुच्चयस्य समासासमासरूपभेदः धवश्च खदिरश्च पलाशश्चेति विग्रहे धवखदिरपलाशाः, वाक् च दृषच्चेति विग्रहे वाग्दृषदम्, छत्रं चोपानच्चेति छत्रोपानहम् इति शब्दरूपं साध्यते उभयत्र, परं पाणिनिः “चार्थे द्वन्द्वः' (अ०२।२।२९) इत्यत्र समुच्चय-अन्वाचय-इतरेतरयोगसमाहारांश्चतुरश्चार्थानङ्गीकृत्य इतरेतरयोगे समाहारे च समासं विदधाति न तु समुच्चयान्वाचययोः, परं शर्ववर्मा समुच्चये एव द्वन्द्वसमासं निर्दिशति, इतरेतरसमाहारौ समुच्चयस्यैव भेदौ स मनुते । परमयं समुच्चयो राशीभावरूपोऽवगन्तव्यः, न तु मुख्यः । मुख्ये तु समुच्चये परस्परासंबद्धानां प्रधानानां क्रियाभिसंबध्यमानानां नास्ति समासः । ७. नञ्- स्वरादिशब्दसमासे नुडागम-विपर्यासविधिभेदः 'न अजः, न अश्वः' इत्यवस्थायां समासे सति पाणिनिना "नलोपो नत्रः" (अ० ६।३।७३) इत्यनेन नलोपम्, “तस्मान्नुडचि" (अ० ६।३।७४) इत्यनेन नुडागमं च

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 806