Book Title: Katantra Vyakaranam Part 02 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्त्रव्याकरणम्
प्रस्तूयते । कातन्त्रीयं किञ्चिद् विधानं पाणिनीयव्याकरणेन सह साम्यं भजते, किञ्चिच्च ततो भिन्नरूपमालक्ष्यते । तद् यथा -
विध्यादिनिर्देशे साम्यम् (सप्तदश कार्याणीह दर्शितानि) १. अव्ययीभावसमासेऽमादेशः (उपकुम्भम्)
कातन्त्रे - अव्ययीभावादकारान्ताद् विभक्तीनाममपञ्चम्याः (२।४।१)। पाणिनीये - नाव्ययीभावादतोऽम्त्वपञ्चम्याः (अ०२।४।८३) । अपादानसंज्ञा (वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति) कातन्त्रे- यतोऽपैति भयमादत्ते वा तदपादानम् (२।४।८)। पाणिनीये - ध्रुवमपायेऽपादानम्, भीत्रार्थानां भयहेतुः (अ० १।४।२४-२५)।
एवं सम्प्रदानादयोऽन्या अपि कारकीयाः संज्ञाः समाना एव । ३. प्रथमाविभक्तिविधानम् (उच्चैः, वृक्षः, एकः, द्रोणः, हस्तः, काष्ठम् )
कातन्त्रे- प्रथमा विभक्तिर्लिङ्गार्थवचने, आमन्त्रणे च (२।४।१७-१८)। पाणिनीये - प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा, संबोधने च
(अ० २।३।४६ - ४७)। एवमन्यासामपि विभक्तीनां विधाने प्रायेणैकरूपतैवावलोम्यते । ४. कर्तृकर्मकारकयोः षष्ठीविभक्तिः (भवतः शायिका, अपां स्रष्टा)
कातन्त्रे- कर्तृकर्मणोः कृति नित्यम् (२।४।४१) । पाणिनीये - कर्तृकर्मणोः कृति (अ० २।३।६५) । नकारस्य णकारादेशः (पुरुषेण, अhण, अर्केण, दर्पण, तिसृणाम्) कातन्त्रे- रघुवर्णेभ्यो नो णमनन्त्यः स्वरहयवकवर्गपवर्गान्तरोऽपि (२।४।४८)। पाणिनीये - रषाभ्यां नो णः समानपदे:-क्षुम्नादिषु च (अ० ८।४।१-३९)। विशेष्यविशेषणपदयोः समासस्य कर्मधारयसंज्ञा (नीलोत्पलम्) कातन्त्रे- पदे तुल्याधिकरणे विज्ञेयः कर्मधारयः (२।५।५)। पाणिनीये - तत्पुरुषः समानाधिकरणः कर्मधारयः (अ० १।२।४२)।
अन्या अपि समाससंज्ञाः समानरूपतां बिभ्रति ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 806