Book Title: Jain_Satyaprakash 1947 12 Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad Publisher: Jaindharm Satyaprakash Samiti Ahmedabad View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११] શ્રી જૈન સત્ય પ્રકાશ सुमते त्रिजगत्स्वामिन् , तस्यै ते मतये नमः। यया मोहनरेन्द्रस्य, जितं सैन्यं शमामृतैः ॥७॥ प्रभो पनप्रभस्वामिन् , नमस्तुभ्यं जगत्पते। व्यलीकहारिणे विश्व-पूजिताय परमात्मने ॥ ८ ॥ रक्षन्तु सर्वकालं वो, भवभीतान् विशेषतः । श्रीसुपार्श्वजिनेन्द्रोक्त-देशनावचनोर्मयः ॥ ९॥ चन्द्रादित्यौ सदा यस्य, यजतः पादपद्मकम् । श्रीचन्द्रप्रभनाथं च, तं नौमि शिवकारणम् ॥ १० ॥ स्तुमः सुविधिनाथस्य, केवलज्ञानसागरम् । ज्ञेयोपादेयहेयादि-रत्नानामाकरं भुवि ॥ ११ ॥ रागाग्निना भृशं दग्धान् , भूस्पृशान् भुवनेश्वरः । दर्शनात् कुरुते शीतान् , शीतलोऽवतु मां सदा ॥ १२॥ यद्रूपनिर्जितोऽनङ्गः, कन्दर्पोऽभूयतः श्रिया । सेवितः श्रीविलासोऽयं, श्रेयांसः सिद्धिदोऽस्तु वः॥ जयन्ति वासुपूज्यस्य, देशनाजलराशयः । मनानामघलिप्तानां, निर्मलीकरणोद्यमाः॥ १४ ॥ विमलं हि जगत्सर्व, केवलज्ञानवारिणा। कृतं विमलनाथेन, येन तं प्रणमाम्यहम् ॥ १५ ॥ अनन्तगुणसंपूर्णोऽनन्तनाथः सतां मुदे। अनन्तजनसंसेव्योऽनन्तज्ञानमयः शिवः ॥ १६ ॥ पान्तु वो धर्मनाथस्य, क्रमाम्भोजनखांशवः । सममनाकिनाथानां, किरीटमणिरञ्जकाः ।। १७ ॥ यन्नाम मवमीतानां, मव्यानामभयमदम् । शान्तितुष्टिकर नित्यं, तस्मै श्रोशान्तये नमः॥ १८ ॥ भवाब्धौ मोहभोगीन्द्र-ग्रस्तानां भव्यप्राणिनाम् । सिद्धये कुन्थुनाथस्य, देशनावचनामृतम् ॥ १९ ॥ For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36