Book Title: Jain Satyaprakash 1940 09
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । वीराय नित्यं नमः। શ્રી જૈનસત્યપ્રકાશ भासिर ५ वर्ष : ५४ 1 : is ६१ I IIIIIIIIIIIIIIII श्रीअर्बुदाचल-स्तति IIIIIIIIIIIIIII __ ( श्रीज्ञानवर्धन-विरचिता) संग्राहक-मुनिराज श्री जयन्तविजयजी IIIIIIIIE परि कैलास मंदा (गांधीनगर) श्रोअर्बुदाचलगिरीश! जयाऽऽदिदेव ! देवाधिदेव! विहितामरसारसेव!। श्रोनाभिमूपतिकुलाम्बुधिचारुचन्द्र ! श्रीमारुदेव ! नतदानवमानवेन्द्र! ॥ १ ॥ R मवे जिनाधिपतयोऽखिलमङ्गलालीवल्लीविवर्द्धननवीनघनायमानाः ।। नित्यं भवन्तु मम विघ्नहराः प्रक्राम कल्याणदाः सुरवराञ्चितपादपद्माः! ॥२॥ जैनागमो विजयतु प्रवरार्थयुक्त : श्रीवर्द्धमानजिननाथमुखप्रसृतः । श्रीगौतमादिगणधारिभिरङ्गभाजां. कल्याणदायिभिरयं विधृतो विशाल : ॥ ३ ॥ MUIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIllulillIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIII चक्रेश्वरी भगवती वरदायिनी मे निश्शेषविघ्नहरणकनिबद्धकक्षा । श्रीआदिनाथपदपङ्कजसेवमाना मज्ञानवर्द्धनसुख वितनोतु नित्यम् ॥ ४ ॥ પ્રતિક્રમણમાં બોલાતી સ્તુતિ(ય)ના જેવી ચાર ગાથાઓની શ્રી અર્બુદાચળની આ સ્તુતિ પાટણના મુનિરાજ શ્રી જસવિજયજીને જ્ઞાનભંડારથી એક હસ્તલિખિત પ્રત ઉપરથી ઉતારી છે. HIRAIMIMITHAITHILIMIMIRITHIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIMITE For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 54