SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । वीराय नित्यं नमः। શ્રી જૈનસત્યપ્રકાશ भासिर ५ वर्ष : ५४ 1 : is ६१ I IIIIIIIIIIIIIIII श्रीअर्बुदाचल-स्तति IIIIIIIIIIIIIII __ ( श्रीज्ञानवर्धन-विरचिता) संग्राहक-मुनिराज श्री जयन्तविजयजी IIIIIIIIE परि कैलास मंदा (गांधीनगर) श्रोअर्बुदाचलगिरीश! जयाऽऽदिदेव ! देवाधिदेव! विहितामरसारसेव!। श्रोनाभिमूपतिकुलाम्बुधिचारुचन्द्र ! श्रीमारुदेव ! नतदानवमानवेन्द्र! ॥ १ ॥ R मवे जिनाधिपतयोऽखिलमङ्गलालीवल्लीविवर्द्धननवीनघनायमानाः ।। नित्यं भवन्तु मम विघ्नहराः प्रक्राम कल्याणदाः सुरवराञ्चितपादपद्माः! ॥२॥ जैनागमो विजयतु प्रवरार्थयुक्त : श्रीवर्द्धमानजिननाथमुखप्रसृतः । श्रीगौतमादिगणधारिभिरङ्गभाजां. कल्याणदायिभिरयं विधृतो विशाल : ॥ ३ ॥ MUIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIllulillIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIII चक्रेश्वरी भगवती वरदायिनी मे निश्शेषविघ्नहरणकनिबद्धकक्षा । श्रीआदिनाथपदपङ्कजसेवमाना मज्ञानवर्द्धनसुख वितनोतु नित्यम् ॥ ४ ॥ પ્રતિક્રમણમાં બોલાતી સ્તુતિ(ય)ના જેવી ચાર ગાથાઓની શ્રી અર્બુદાચળની આ સ્તુતિ પાટણના મુનિરાજ શ્રી જસવિજયજીને જ્ઞાનભંડારથી એક હસ્તલિખિત પ્રત ઉપરથી ઉતારી છે. HIRAIMIMITHAITHILIMIMIRITHIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIMITE For Private And Personal Use Only
SR No.521562
Book TitleJain Satyaprakash 1940 09
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1940
Total Pages54
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy