________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। वीराय नित्यं नमः।
શ્રી જૈનસત્યપ્રકાશ
भासिर ५
वर्ष
:
५४ 1 :
is ६१
I
IIIIIIIIIIIIIIII श्रीअर्बुदाचल-स्तति IIIIIIIIIIIIIII
__ ( श्रीज्ञानवर्धन-विरचिता) संग्राहक-मुनिराज श्री जयन्तविजयजी
IIIIIIIIE
परि
कैलास
मंदा (गांधीनगर)
श्रोअर्बुदाचलगिरीश! जयाऽऽदिदेव ! देवाधिदेव! विहितामरसारसेव!। श्रोनाभिमूपतिकुलाम्बुधिचारुचन्द्र ! श्रीमारुदेव ! नतदानवमानवेन्द्र! ॥ १ ॥
R
मवे जिनाधिपतयोऽखिलमङ्गलालीवल्लीविवर्द्धननवीनघनायमानाः ।। नित्यं भवन्तु मम विघ्नहराः प्रक्राम कल्याणदाः सुरवराञ्चितपादपद्माः! ॥२॥
जैनागमो विजयतु प्रवरार्थयुक्त : श्रीवर्द्धमानजिननाथमुखप्रसृतः । श्रीगौतमादिगणधारिभिरङ्गभाजां. कल्याणदायिभिरयं विधृतो विशाल : ॥ ३ ॥
MUIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIllulillIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIII
चक्रेश्वरी भगवती वरदायिनी मे निश्शेषविघ्नहरणकनिबद्धकक्षा । श्रीआदिनाथपदपङ्कजसेवमाना मज्ञानवर्द्धनसुख वितनोतु नित्यम् ॥ ४ ॥
પ્રતિક્રમણમાં બોલાતી સ્તુતિ(ય)ના જેવી ચાર ગાથાઓની શ્રી અર્બુદાચળની આ સ્તુતિ પાટણના મુનિરાજ શ્રી જસવિજયજીને જ્ઞાનભંડારથી એક હસ્તલિખિત પ્રત ઉપરથી ઉતારી છે.
HIRAIMIMITHAITHILIMIMIRITHIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIIMITE
For Private And Personal Use Only