Book Title: Jain Satyaprakash 1940 06 SrNo 59
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. શ્રી જૈન સત્ય પ્રકાશ માસિક પત્ર ] Acharya Shri Kailassagarsuri Gyanmandir पूर्वाचार्यविरचितं ' संसारदावा ' - पादपूर्तिरूपं श्रीमहावीरस्तवनम् For Private And Personal Use Only ક્રમાંક : ૫૮ [ वर्ष ५ : १० संग्राहक - श्रीयुत अगरचंदजी नाहटा कल्याणवल्लीनवारिवाहं, श्रेयःपुरीसत्पथसार्थवाहम् । हर्षप्रकर्षेण नवीमि वीरं, संसारदावानलदाहनीरम् ॥ १॥ त्रिभोजनास्ते जगति प्रधाना ये त्वां भजते दलिताभिमानाः । संप्राप्त संसारसमुद्रतीरं, संमोहधूलीहरणे समीरम् || २ || केनापि जिग्ये न हि मोहभूपः, प्रकाममुद्दामतमः स्वरूपः । विना भवंतं भुवनैकवीरं, मायारसादारणसारसीरम् || ३ || सुवर्णसवर्णलसच्छरीरं, सिद्धार्थभूपालकुलामकीरम् | औदार्य धैर्यादिगुणे गभीरं, नमामि वीरं गिरिसारधीरम् ॥ ४ ॥ अन्य विहाय महिला महिमाभिराम, भेजे जिनेश भवता किल मुक्तिरामा । कैवल्यनिर्मलरमा सुखमानवेन, भावावनामसुरदानवमानवेन ॥ ५ ॥ सत्ताकिनायक निकायशिरांसि यानि, ब्रह्मादिदैवतगणेन मनागतानि । त्वत्पादनीरजरजः स्पृहयंति तानि, चूलाविलोलकमलावलिमालितानि ॥ ६ ॥ तापापा भविक भृंगविराजमाना, मूर्तिस्तव प्रवरकल्पलतोपमाना । दत्ते जगत्त्रयपते सुमतः समूहैः संपूरिताभिनत लोकसमीहितानि ॥ ७ ॥ येषामधो नवसुवर्णसमुद्भवानि संवारयति विबुधा नवधा कजानि । भुपावकानि रजसा किल तावकानि, कामं नमामि जिनराज पदानि तानि ॥८ ॥ तावत् तृष्णाकुलितमतयः पापतापोपगूढा दु.क्खायते नवनवभवग्रीष्मकाले कराले । यावलोका घनमित्र भवच्छासनं नो लभते बोधागार्ध सुपदपदवीनीरपुराभिरामम् ॥ ९ ॥ पीयूषाभं तव सुवचनं वर्यमाधुर्ययुक्तं स्वादं स्वादं विपुलहृदयं क्षीरसिंधोः समुत्थम् । क्षीरं नीरं कुसमयमयं कामयते न भव्या जीवाहिंसा विरललहरीसंगमागाहदेहम् ॥ १० ॥ निःपुण्यानां न सुलभमिह श्रीमदानंदहेतु विज्ञैर्नान्यैस्तव जिनपते शास्त्ररूपं निधानम् । चित्रावासे लसतदवलता निर्जिता मर्त्यभूभृत् चूलावेलं गुरुगममणीसंकुलं दूरपारम् ॥ ११ ॥

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44