Book Title: Jain Satyaprakash 1935 12 SrNo 06
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સમીક્ષાશ્રમાવિષ્કરણ
कहेवाय छ। जीवथी जुदां एवां क्षेत्र, दिगम्बर अनिओ पुस्तक पाना राखे वास्तु, धन अने धान्य विगेरे ते अति- पटलं ज नहि परंतु पाउलथी ते पुस्तक बद्ध कहेवाय छे । परिग्रह एटले मृर्छ। पानानो हरदार कोण गली पण दिगम्बर जीवथी जेनी उत्पत्ति छे एवा जे मोती शास्त्रकारोने व्यवस्था बतायवी पडी छे । विगेरे ते जीवसम्भव कहेवाय छ । आ जुओ गुरुदास-विरचितप्रायश्चित्तचूलिका दरेकमां शक्ति प्रमाणे त्याग करवो ते तथा तेनापरनी श्रीनन्दीगुरुकृत टीका-- पांचमुं महावत कहेवाय छे । तथा
| শালী संयमोपकरण, ज्ञानोपकरण, अने शौचो.
विनेयास्तान् विना पुनः। पकरणमां अति भूर्जा न राखयो, अर्थात् आ जण जातना उपकरण राखवां पण
নগুগিৗথ নগ্ন तेमां बहु आसक्ति न राख्नवी आनुं नाम
शेषलंघोऽपि च क्रमात् ॥१९॥ पण पांचमुं असंङ्ग नामनु महाव्रत कहे
सर्व मामिवितोर्णस्य, वामां आवे छे । आ उपर जणावेल
___ योग्यो ज्ञानोपधेरपि । अर्थ ते स्थलनी दिगम्बराचार्यकृत टोकाने समामिना वा वितात. आधारे लखेल छ।
___ यस्मै सोऽपि तमहति ॥२०॥ आज मूलाचारमा आदाननिक्षेपसमि- टीका-आचार्यस्य गणिनः । उपधेः तिनी बाबतमा जुओः
पुस्तकाद्युपकरणस्य अर्हा योग्याः। विनेयाणाणुवर्हि संजमुवहिं
स्तन्छिष्याः । तान् विना पुलः, शिष्यैः सउचुवहिं अण्णमुलगा । बिना तु सधर्माणो गुरुभ्रातरः । अथ पयदं गणिक्खेवो
अनन्तरम्, सधर्मणो विना। गच्छः समिदीआदाणनिक्खेवा ॥१॥ स्वगणोऽपि त्रिपुरुषान्वयोऽपि अहः ।
गच्छं विना शेषतंधोऽपि च, शेषोऽव[ ज्ञानोपधि संयमोपधि
शिष्टः संघध सनपुरुषान्वयोऽपि योग्यः । शौचोपधिमन्यमुपधि वा।
क्रमात् क्रमेण यथान्यायं यथाक्रम परिप्रयतं ग्रहनिक्षेपो
पाट्या ॥१५॥ सर्वे निरवशेषाः साधवः समितिरादाननिक्षेपा ॥१४॥
शिष्यादयोऽन्य सम्बन्धिनोऽपि । स्वाभिविभावार्थ-ज्ञानना कारणभूत एवा जे तोर्णस्य प्रभुणा प्रवितीर्णस्योपकरणस्य पुस्तक विगेरे ते ज्ञानोपधि कहेवाय छे, अह अवन्ति । योग्यो ज्ञानोपधेरपि ज्ञानो. प्राणोओनी दया माटे जे मोर-पिच्छी पधेः पुस कस्य तु योग्यो य एव बानी विगेरे ते संयमोपकरण कहेवाय छे, स एवाहः । स्वामिना या वितीर्येत यस्मै मलमूत्रादिक धोवाने माटे कमण्डल या अथवा, स्वामिना पुस्तकपतिना, विगेरे जे द्रव्य ते शौचोपधि कहेवाय यस्मै ला वितीयेत दीयेत। सोऽपि छ। आ त्रण प्रकारनी उपधि तथा स च तं ज्ञानोपधिमर्हति भजति गृलापति संथारो विगेरे अन्य जे उपधि तेनुं ॥२०॥ भावार्थ ....आचार्य एटले गणी, उपयोगपूर्वक जे लेवु मेलतुं आनुं नाम तेमनी पुस्तक विगेरे जे उपधि, तेने आदाननिक्षेपसमिति कहेवामां आवे छे। लायक तेमना शिषको छे शिष्यो जो न
For Private And Personal Use Only

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44