Book Title: Jain Hiteshi 1921 Ank 01 02
Author(s): Nathuram Premi
Publisher: Jain Granthratna Karyalay
View full book text
________________
१०
विस्मयो रमयेः शिष्ट्या
स्वस्ति तत्प्रवचनसुधासमुद्रलहरीस्नायिभ्यो सतं चेहेवनन्दिनमिति ॥ महामुनिभ्यः । परिसमाप्तं च जैनेन्द्रं नाम विक्रमातुखयुगाब्दे ४०६ देवनन्दी, महाव्याकरणं । तदिदं यत्स्वयं श्रीवीर. ततो गुणनंदि कुमानंदि-लोकचन्द्रानंतरं प्रभुमघोने पृच्छते प्रकाशयांचकार । सपामुनिरैयुगाब्दे प्रथमः प्रभाचन्द्र इति दलक्षव्याख्यानकपरमतमदांधकारापहार• बौटिके।"
परममिति । नमः श्रीमञ्चरमपरमेश्वस्पाद. इसी तरह ४-३-७ (वेत्ते सिद्धसेनस्य) प्रसादविशदस्याद्वादन यसमुपासनगुणकोसूत्र पर लिखा है
टिमत्कौटिकगणाविर्भूतचिद्विभूतिविमलम___"वेत्तेः सिद्धसेनस्य चतुष्टयं समन्त द्रचांद्रकुलविपुलबृहत्तपोनिगमनिर्गतनागपु. भद्रस्य प्रक्षोपोऽर्वाच्यता स्फुटत्वात् , रात्रेः रीयस्वच्छगच्छसमुत्थमुत्पविपार्श्वचंद्रशाप्रभाचन्द्रस्य वदिति बौटिकतिमिरोप- खासुखाकृतसुकृतिवररामेंदूपाध्यायचारुच.. नक्षणे।"
रणारविंदरजोराजीमधुकरानुकरवाचकपदअन्तमें ५-४-६५ (शश्छोमि) सूत्रपर वीपवित्रिताक्षयचंद्रवरणेभ्यः ससुधी रक्तएक टिप्पणी दी है जिसमें पाणिनि आदि चंद्रम् । श्रीवीरात् २२६७ विक्रमनृपात्तु वैवाकरणोंकीप्रसर्वज्ञता सिद्ध की गई है- सं. १७९७ फाल्गुनसित्त्रयोदशीभौमे तक्ष"प्रयोगाशातना माभूदनादिसिद्धा.हि ।
___ काख्यपुरस्थेन रत्नर्षिणा दर्शनपावित्र्याय प्रयोगाः । ज्ञानिना तु केवलं ते प्रकाश्यंते लिखितं चिरं नंद्यात् ।" । न तु क्रियंस इति । अतएव शश्छोटीति ग्रन्थके पहले पत्रकी खाली पीठपर पाणिनीयसूत्रं वर्गप्रथमेभ्यः शकारः स्वर- भी कुछ टिप्पणियाँ हैं और उनमें अधियवरपरः शकारश्छकारं नवेति सर्ववर्म- कांश वे ही हैं जो ऊपर दी जा चुकी हैं । कर्तृककालापकसूत्रानुसारि । अतएव शेष इस प्रकार हैं:पाणिन्यादयोऽसर्वज्ञा इति सिद्धं । अतएव
ओं नमः पार्थाय । तेषां तत्त्वत आप्तत्वाभाव इति सिद्धिः । जैनेन्द्रमैन्द्रतः सिद्धहैमतो जयहेमवत् ।। मन्भ्यः प्रभृतिनिसूत्रे निर्जरसैमुख्या यदि प्रकृत्यंतरदूरत्वामान्यतामेतुमर्हति ॥ युक्तिस्ते मस्कारणैव भवत्कृतमास्ते न तु कथं सारस्वतवाग्देव्या । शश्छोटिप्रमुखैः सूत्र- इंद्रश्चंद्रः कशिकृस्नापिशली शाकटायनः । स्तच्छश्रुप्रभृतिपदादर्शी कालापाद्युपजीवी पाणिन्यमरजिनेंद्रा जयंत्यष्टा हि शाब्दिकाः ।। पाणिनिरजिनत्वं प्रति नाव्यक्तः ।” इति ? चतुर्थी तद्धितानुपलक्षणात् । ___ जहाँ सूत्रपाठ समाप्त होता है वहाँ यदिंद्राय जिनेंद्रेण कौमारेपि निरूपितं । लिखा है
ऐंद्र जैनेंद्रमिति तत्प्राहुः शब्दानुशासनं ॥ इत्याख्यद्भगवानईन्श्रुत्वेन्द्रस्तु मुदं वहन् । यदावश्यकनियुक्ति:बादिवकाब्जचन्द्रःस्वमंदिराभिमुखोऽभवत्।। अह तं अम्मापिअरो आगे ग्रन्थ प्रशस्ति देखिए
जाणित्ता अहियअहवासं.तु । "ओं नमः सकलकलाकौशलपेशल. कयकोउअलंकारं । शीलशालिने पाश्र्वाय पार्श्वपाश्र्वाय । लेहायरिअस उवणिंति ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68