Book Title: Jain Hit Shiksha Part 01
Author(s): Kumbhkaran Tikamchand Chopda Bikaner
Publisher: Kumbhkaran Tikamchand Chopda Bikaner
View full book text
________________
( १५७ ) - उसम मजियं च बंदे संभव मभिनंदण च । ऋषभ अजित पुन. वंदु संभवनाथ अभिनन्दनजी पुनः
सुमई च मउमप्पहं सुपासं जिण हे पंदप्पहं सुमति पुनः पद्म प्रभु सुपाश्व जिन पुन. चदा प्रभु
नाथजी ___ बंदे सुविहिं च पुष्पदंत सोयल सिज्जस बंदु सुबिध पुनः दूसरो ना सीतल श्रेयांस
पुप्फदत बासुपुज च विमल मणं तंच जिणं घम्स वासुपूज्य पुनः विमलनाथ अनन्तनाथ जिन धर्मनाथ संति च बंदामि ३ कंथ अविहं च मल्लि शान्ति पुनः बंदु कुन्थु अर पुनः मल्लिनाथ
नाथ नाथ __ बंदे मंणिसुब्वयं नमि जिणं च बंदामि
बंदु मुनिसुव्रत नमि जिन पुनः बंदु रिट्टनेमि पासं तह वडमाणं च ४ एवं मरिष्ठनेम पार्श्वनाथ तथारूप पर्द्धमान पुनः बंदु यह मये अभियुया विकृय रयमला पहोगा जर मैं स्तुति करि दूर किया कर्म रूप खीणभया जनम
रंजल मरणा चऊ वोपि जिगावरा तित्य, यरा मे मजिणाका पाहवा चौबीस जिन राज तिथंकर म्हारे
नाथ