Book Title: Jain Dharm Prakash 1910 Pustak 026 Ank 06 Author(s): Jain Dharm Prasarak Sabha Publisher: Jain Dharm Prasarak Sabha View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीजैनधर्म प्रकाश. ततः प्रसन्नहृदया गुरवस्तच्यो गृहस्थावस्थोचितं साधुदशायोग्यं च प्र. तिपादयन्ति धर्ममार्ग । ग्राहयन्ति तपार्जनोपायं महायत्नेन । यत नो जनाः सघर्मसाधनयोग्यत्वमात्मनोऽनिलषदिवद्भिस्तावदिदमादौ कर्तव्यं नवति। यत सेवनीया दयाबुता । न विधेयः परपरिजवः । मोक्तव्या कोपनता। वर्जनीयो उर्जनसंसर्गः । विरहितव्यानिकवादिता । अन्यसनीयो गुणानुरागः । न कार्या चौर्यबुधिः । त्यजनीयो मिथ्याजिमानः । वारणीयः परदारानिबापः । परिहर्तव्यो धनादिगर्वः । विधेया मुखितखत्राणेना । पूजनीया गुरवः । वंदनीया देवसयाः ! सन्माननीयः परिजनः । पूरणीयः प्रणयिलोकः । अनुवर्तनीयो मित्रवर्गः । न नापणीयः परावर्णवादः । गृहीतव्याः परगुणाः । लज्जनीयं निजगुणविकत्यनेन । स्मर्तव्यमणीयोऽपि सुकृतं । यतितव्यं परार्थे । संजापणीयः प्रथमं विशिष्टलोकः । अनुमोदनीयो धार्मिकजनः । न विधेयं परमर्मोघट्टनं । नवितव्यं सुवेपाचारैः । ततो नविष्यति नवतो सर्वझसधर्मानुठानयोग्यता। जपमितिनवप्रपञ्चा कथा. પુસ્તક ૨૬ મું. ભાદ્રપદ રાં, ૧૯૬૬, શાકે ૧૮૩ર અંક ૬ ડ્રો, क्षमापना. ( समनार-मोहनलाल दीय देसा, मी. से. मेमेस. मी.) स. ગુરૂ શિરછત્ર બંધુ મિત્ર! પિતા માતા કે બહેની આપ! થો અવિનય ત્રણે યોગે ખમાવું આત્મભાવેથી. દિવાને હું બનીને જે ફરજ મારી બજાવી ના થયે દારૂણ કપટી તે ઉરે તે શલ્ય ના ધરજો. દિલેથી જે દીધી ડાળી, વિચારે ચિંતવ્યું બૂરું; વચન વસમા ઉચાર્યા જે ખાવું છું, ક્ષમા કરો. અમે ને આપે નહિ જૂદા, હૃદય ખોટું જુદાઈ જ્યાં; For Private And Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 36