Book Title: Indian Antiquary Vol 21
Author(s): Richard Carnac Temple
Publisher: Swati Publications

Previous | Next

Page 378
________________ 354 THE INDIAN ANTIQUARY. [DECEMBER, 1892. 1. 2. 3. TEXT. , Transeript. First Leaf: Obverse. 2 एवं मया श्रुतमेकस्मि समये भगवा च्छ्रावस्त्या विहरति जेतवने अनाथपिण्डवस्याराम ...... समन्येन श्रावस्त्या जेतवने अनाथपिण्डवस्यारामे-स्वाति म भिक्षु प्रतिवसति स्मु-नवो बहरः स्तरुणः अचिरप्रवजितः अजिरागतः इमं धर्मविनयं संघस्याथै जेन्ताकदारूणि पाटयमानी न्य. तरात्पूतिदारुमु प निष्क्रम्य महता कृष्णसर्पण दक्षिणे पादांगुष्टे दष्टः स कान्तकायः भूमौ पतितः फेणं सावत्यक्षीणि च परिवर्तयमानः आनाक्षीदायुष्मानानन्द स्वातिभिक्षुमनधिकं बाढा. गानं फेनं वाहयमन्तमक्षीणि च परिवर्तयमाणं स्वर्पत दृष्ट्वा च पन सरि . सरि ... First Leaf: Reverse. तस्याहं भगवं कथं प्रतिपद्यामि-एवमुक्त भगवानायुष्मन्तमानन्दमेतदवाच-गच्छ स्वमानन्द ...... वचनेन-अनया महामायूर्या विद्याराजाया स्वातिभिक्षों रक्षा करीहि गुप्तं परित्रं परिमहं परिपालनं शान्तिस्वस्त्ययनं दण्डपरिधरं विषतुषणं विषनाशनं सीमाबन्धं धरणीबन्धं च करोहि-देवमहाती -नागमहातो-असुरम .. -मरुतमहातो-गरुडमहातो-गन्धर्वग्रहातो-किन्नरपहातो-महोरगमहासो यक्षमहातो-राक्षसग्रहातो-प्रेतमहातो-पिशाचग्रहातो-भूतमहातो-कुंभाण्डग्रहातो-पूतनमहातो कटपूतनमहातो-स्कन्दग्रहातो-उन्मादग्रहातो-च्छायाग्रहातो-अपस्मारमहातो-ओस्तारकमहातो Second Leaf: Obverse. कृत्यकर्मण कन्यो किरण-वेताडचिचप्रेषकदुर्भुक्ततुच्छत-दुच्छाय भोप . . . . . . . . . वधूतातो ज्वरादेकाहिकद्वतीयकत्रैतीयकाचातुर्थका ससाहिकावर्धमासिका मासिकादेव सकृन्मात्त. नित्यज्वराविषमज्वराङ्गतज्वरान्मानुषज्वरादमानुषज्वरा-वातिकपैत्तिकष्मिकसन्निपातिकात्सर्वश्वरा शिरिपोर्ति परिमपनय अर्धावभेदक-अरोचकं-मक्षिरोगं नासारोगं मुखरोगं कण्ठरोग हृदयरोगं कर्णशूलं-वंतशुलं हृदयशूलं-पार्श्वशुलं-पृष्ठशूलं उदरशूल-गण्डशुलं वस्तिशूलं जरूशूलं जंघाशूलं-हस्तशूलं-पारशूलं-अंगप्रत्यंगशूलं चापनय-रात्री स्वस्ति दिवा स्वस्ति स्वस्ति मध्यदिने Second Leaf: Reverse. स्थिते-स्वस्ति सर्वमहोरात्रं सर्वबुद्धा कुचतु-मम ।। इडि-विडि-हिविडि-निडे-अडे-याडेदृगडे-हरिवेगुडि-पांसुपिशाचिनि-आरोहनि-ओरोहाण-एले-मेले-तिले-किले-तिले-मेले मिले तिमि-तुमिपे-इहि-मिहि-विष्टब्धे-विमले-हु-हुहु-अश्वमुखि काहि-महाकाडि-प्रकीर्णकेशी-कुल-कुल-वस्फलु-कोलु-कोलु-धोसादुम्बा-दोखुम्बा-दुम-तुम्ब-गोलाय-शेलाय-हिशुहिलि-हि-मिलि-मिलि-तिलि-तिलि-चुल-उल-मुलु-मुल-मुल-मुलु-मुलु-मुल-मुलु-हुए-दुह 4. 6. -बबा-चबा-चबा-चबा-बचा-जल-जल-जल-जल-जल-दम . . . . . Third Leaf: Obverse. तुन्दुभी-गर्जनी-वर्षणी-स्फोटनी-पतनी-पाचनी-हारिणी-कंपन-मदन-मड .-..... त मे-गोलायाः परिवेलाय वर्षतु देवो समतेन-दाले किसि स्वहा ॥ मैत्री मे नितराष्ट्रप मैत्री नैरावणेषु च-विरूपाक्षेषु मे मैत्री कृष्णगौतमकेषु च-मणिना नागराज्ञा मे मैत्री वासकीना मपि-दण्डपावेषु . गेषु पूर्णभद्रेषु च सदा-नन्दोपनन्दो ये नागा वर्णवन्तो यशस्विनः देवासुर पि संग्राममनुभवति महधिका-अनवतप्तेन वरुणेन मैत्री संहारकेन च-तक्षकेन अनंतेन तथा वासुमुखेन च-अपराजितेन मे मैत्री मैत्री च्छिब्बसुतेन च-महामनस्विना नित्यं तथैव च.

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430