Book Title: Haribhadrasuri ka Samaya Nirnay
Author(s): Jinvijay
Publisher: Parshwanath Shodhpith Varanasi
View full book text
________________
( ५५ )
( ४ ) आह् च न्यायवादी ( धर्मकीर्तिः ) -
अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम् । निष्ठास्त इमे शब्दा न रूपं तस्य किश्चन ॥ ( अनेकां० पृ० ३७ )
( ५ ) उक्तं च न्यायवादिना ( धर्मकीर्तिना ) - पररूपं स्वरूपेण यया संवियते धिया । एकार्थप्रतिभासिन्या भावानाश्रित्य भेदिनः ॥ तया संवृतनानात्वाः संवृत्या भेदिनः स्वयम् । अभेदिन इवाभान्ति भावा रूपेण केनचित् ॥ तस्या अभिप्रायवशात्सामान्यं सत् प्रकीर्तितम् । तदसत् परमार्थेन यथा सङ्कल्पितं तया ॥
( वही प्रति पृ० ३९ )
( ६ ) तथा चोक्तम् ( न्यायविदा वार्तिके ) - नीलपीतादियज्ज्ञानाद बहिर्वदवभासते । तन्न सत्यमतो नास्ति विज्ञेयं तत्त्वतो बहिः ॥ तदपेक्षया (क्षा ? ) च संवित्तेर्मता या कर्तृरूपता । साऽप्यतत्त्वमतः संविदद्वयेति विभाव्यते ॥
(७) एवं च यदाह न्यायवादी - ( धर्मकीर्तिः ) - बीजादङ्कुर जन्माग्नेर्ध मात्सिद्धिरितीदृशी । बाह्यर्थाश्रयिणी यापि कारकज्ञापकस्थितिः ॥ सापि तद्रूपनिर्भासास्तथा नियतसङ्गमाः । - बुद्धीराश्रित्य कल्प्येत यदि किंवा विरुद्धयते ॥ इत्यादि तदसांप्रतमिति दर्शितं भवति ।
( वही प्रति पृ० ५४ )
( वही प्रति पृ० ५७ ) ( ८ ) ग्राह्यग्राहकभावलक्षणएव तयोः प्रतिबन्ध इति चेत्, न, अस्य धर्मकीर्तिना - ( भवत्तार्किकचूडामणिना) - अनङ्गीकृतत्वात् ।' ( वही प्रति पृ० ६० )
Jain Education International
( ९ ) यच्चोक्तमेतेन कारणानां भिन्नेभ्यः स्वभावेभ्यः कार्यस्य भिन्ना एव विशेषा इत्येतदपि प्रत्युक्तमिति । एतदप्ययुक्तं
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80