Book Title: Gyan Sadhna Ane Sarasvati Vandana
Author(s): Gunvant Barvalia
Publisher: Navbharat Sahitya Mandir

View full book text
Previous | Next

Page 101
________________ ૭૨ क्ष क्ष क्षू क्षः स्वरुपे हन विषमविषं स्थावरं जंगमं वा, संसारे संसृतानां तव चरणयुगे सर्वकालं नराणाम् । . अव्यक्त व्यक्तरुपे प्रणतनरवरे ब्रह्मरुपे स्वरुपे, ऐ ऐ ब्लूं योगिगम्ये मम मनसि सदा शारदे देवि तिष्ठ 11811 सम्पूर्णाऽत्यन्तशोभै शशधरधवलै रासलावण्यभूतैः, रम्यैः स्वच्छैःश्च कांतैः निजकरनिकरैश्चंद्रकाकारभासैः । अस्माकीनं भवाब्जं दिनमनुसततं कल्मषं ज्ञालयन्ती, श्रीं श्रीं श्रूं मंत्ररुपे मम मनसि सदा शारदे देवि तिष्ठ भाषे पद्मासनस्थे जिनमुखनिरते पद्महस्ते प्रशस्ते, प्रॉं प्रौं पूँ प्रः पवित्रे हर हर दुरितं दुष्टजं दुष्टचेष्टं । वाचां लाभाय भक्त्या त्रिदेवयुवभितिः प्रत्यहं पूज्यपादे, चंडे चंडीकराले मम मनसि सदा शारदे देवि तिष्ठ ॥६॥ नम्रीभूतक्षितीश- प्रवरणमणिमुकुटोद्धृष्टपादारविंदे, पद्मास्ये पद्मनेत्रे गजगतिगमने हंसयाने विमाने । कीर्तिश्रीबुद्धि - चक्रे जयविजयजये गौरीगं धारीयुक्ते, ध्येयाध्येयस्वरुपे मम मनसि सदा शारदे देवि तिष्ठ 11411 11611 विद्युज्ज्वालाप्रदीप्तां प्रवरमणिमयीमक्षमाल सुरूपां, रम्यावृत्तिर्धरित्री दिनमनुसततं मंत्रकं शारदं च । नागेन्द्रैरिन्द्रचन्द्रैर्मनुजमुनिजनैः संस्तुता या च देवी, कल्याणं सा च दिव्यं दिशतु मम सदा निर्मलं ज्ञानरत्नम् ॥८॥ करबदरसदृशमखिलभुवतलं यत् प्रसादतः कवयः । पश्यंति सूक्ष्ममतयः सा जयति सरस्वती देवी ॥९॥ इति श्रीमहामंत्रगर्भितं सरस्वतीदेवीस्तोत्रं सम्पूर्णम् ॥ જ્ઞાનસાધના અને સરસ્વતી વંદના

Loading...

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166