________________
७. मित्रयुवाः.
(७) सप्तमः प्रवरः
वाघ्यश्व इत्येतं प्रवरं मित्रयुवानां आश्वलायनापस्तम्बावाहतुः. बोधायनकात्यायनमत्स्यास्तु एषां
भार्गव वाध्रयश्व दैवोदास इत्येतं प्रवरमाहुः. आश्वलायनः पुनः
भार्गव दैवोदास वाघ्यश्व इत्येतं प्रवरं विकल्पतयाऽप्याह.
(७) सप्तमो गणः
मित्रयुवाः
१ अपिशलाः ५ २ अपिशालः २० ३ आठिकायनाः १९ ४ आपिकायनः(निः) ५ आपिशलाः १ ६ आश्वलायनाः ७ उक्षायणाः ८ उरुक्षायणाः १० ९ ओजायनाः ३७ १० औरुक्षायणाः ८ ११ कैतवायनाः १२ खाण्डवः १३ गेष्टायनः १४ गोपायनाः १५ ताायणाः
का १६ द्रोणायनः म १७ द्रोणायनाः का १८ नाशायजनः
१९ पाटकायनाः ३ का २० पिशाल:(ली) २ म
२१ पुराभिनायाः ४४, ४५ बो २२ बाल्याः २७ । ,, २३ महावाल्यः
, २४ माजाधयः २५, २६
२५ माञ्जाधयः २४, २६ , २६ मादापयः २४, २५ , म २७ माल्याः २२
| २८ मित्रयुवः का २९ मित्रयुवाः आप, आश्व बो| ३० मैत्रेयः
का,म