________________
१८३ .
प्रवरा गोत्रगणाच.
६ पादपः
, ७ महाचर्याः
१ अलम्बवाचनाः २ क्रोडोदरायणाः ३ दानकायाः ४ नागेयाः ५ परमाः
८ वयः ९ शिवकर्णः
(६८) अष्टषष्टितमः प्रवरः
आगस्त्य दाळच्युत ऐध्यवाह इतीमं प्रवरं आश्वलायनापस्तम्बबोधायनकात्यायना अगस्तीनां वदन्ति. आपस्तम्बः पुनः
आगस्त्य इत्येकाणे प्रवरं विकल्पमाह. आश्वलायनः पुनः
आगस्त्य दाळच्युत सौमवाह इतीमं प्रवरं विकल्पमाह. बोधायनस्तुइममेव प्रवरं सोमवाहानधिकृत्य कथयति.
(६८) गणः-सौमवाहाः
१ अगवाः
का १० कुल्माषः २ अगस्तयः आश्व, आप,. बो ११ क्षौमितिः २८ ३ अर्बुदाः
का १२ खलायनाः ९ ४ अवतानः
,, १३ गोव्यवाः १४ ५ उपकुलः .
१४ गोव्याधिः १३ ६ औदहयन: ७
बो १५ दण्डिः ७ औपदहनयः ६
,, १६ दारुतापायनाः ८ कल्माषः
का १७ देवताः ९ कालायनाः १२ बो| १८ द्वारिग्रीवाः ५१
1 FEBER
3