________________
प्रपरा गोत्रगणाश्च.
maa
(१०) दशमः प्रवर:भार्गव च्यावन आप्तवान बैजव नैमथित इति प्रवरं बैनवनैमथितयोः दर्पणकारो दर्शयति.
(१०) दशमो गणः
वैजवनैमथितो.
(११) एकादशः प्रवरःभार्गव शाठर माठर इति प्रवरं शाठरमाठराणां दर्पणकारो दर्शयति.
(११) एकादशो गणाः
वेदविश्वज्योतिषः
(१२) द्वादशः प्रवरः
आङ्गिरस आयास्य गौतम इत्येतं प्रवरं आश्वलायनः गौतमानामाह. आपस्तम्बबोधायनकात्यायनास्तु अयास्यगौतमानामाहुः.
(१२) द्वादशो गणःआयास्या गौतमाः.
१ अयास्याः ३ आप, बो ५ काक्षीवाः १०, ११, १२ बो २ आणिचेयाः २८-२९ बो ६ काचाक्षयः ९ ३ आयास्याः १
,, ७ काठोरिः ४ ४ कठोरः(रिः) ७ ,, ८ कारु(रे)णयः