________________
४३. धानञ्जयाः.
१२२ सौश्रयः १२४ १२३ सौश्रुताः १२४ सौश्रुतिः १२२
बो| १२५ स्यैतन्तायनाः १०७ ।। का १२६ हलयमाः ७२
बो
(४२) द्विचत्वारिंशः प्रवरः
वैश्वामित्र दैवश्रवस दैवतरस इत्येतं प्रवरं आश्वलायनापस्तम्बबोधायना वदन्ति.
(४२) गण:- दैवतरसाः
१ कामकायनाः४आश्व.,आप.,बो। ७ देवश्रवसः २ कामकायनिनः ३ बो| ८ मतिः ११ ३ कालकायनिनः २ । ९ विश्वामित्रः ४ ज्यामकायनाः १ ,, १० श्रीमताः ५ ज्योतिः
, ११ सौमतिः ८ ६ दैवतरसः
आश्व., आप
(४३) त्रिचत्वारिंशः प्रवरः
वैश्वामित्र माधुच्छन्दस धानञ्जय इतीमं प्रवरं आश्वलायनापस्तम्बबोधायना वदन्ति.
(४३) गणः- धानञ्जयाः
१ आश्ववताः २ २ आश्वावताः १ ३ उत्स्राक्षाः ४ ४ उष्ट्राक्षाः ३ ५ कारव्याः १२ ६ कारीषयः
बो ७ तारव्याः १२
८ धनञ्जयाः आश्व., आप., बो ९ महाक्षाः १० माधुच्छन्दसाः आप ,, ११ सैन्धवायनाः , १२ स्थूलव्याः ५, ७
3
.