________________
२७२
प्रवरा गोत्रगणाव.
॥
..
.
११ भाकुरयः ८ १२ यामुनिः ३३ १३ राजवन्नयः १४ १४ राजवर्तपः १३ १५ राजवाहिः १६ राजसकिः १७ १७ राजसेवकिः १६ १८ रावफालयः १९ १९ रावलयः १८ २० रूपवत्सकिः २२ २१ रोदबर्हिः ५ २२ रोपसेवकिः २० २३ लौगाक्षिः २४ शरद्वन्तः ३० २५ शाकबलयः २६
म २६ शाकलियः २५ ,, २७ शशिरः ३६
२८ सजातबिः २९ २९ सजातम्बिः २८ ३० सरतवः २४ ३१ साकलयः ३२ सामुचिः ३४
३३ साम्राणिः १२ | ३४ सासुचिः ३२ म ३५ सैरन्ध्रिः .
३६ सैरिषिः २७ ,, ३७ सौपिङ्गाक्षिः ७ का ३८ सौरन्ध्रिः ___, ३९ स्तानयः
4. ५ 44
(६३) त्रिषष्टितमः प्रवर:----
वासिष्ठ इतीमं प्रवरं आश्वलायनादयस्सर्व एव वदन्ति.*
(६३) गणः-वासिष्ठाः. १ अकलाः २
मा १० भोलिः ५१
,, ११ औडुलोमिः(औधः + मेकः)बो ३ आस्थूणाः ४ ,, १२ औदलोमाः ४ आयस्थूणाः ३
१३ औधः ११ ५ आयस्थूलाः
१४ औपगवाः का., म ६ आलम्भायनाः
१५ औपलोमाः ७ आवकीतयः८
। १६ औपवनाः ८ आविक्षितयः ७ , १७ कठाः २०
म ९ आश्वलाययनाः बो,. का १८ कपिष्ठलाः ९१ बो., का., म *एषामेवापस्तम्बः 'ध्यार्षेयमु हैके वासिष्ठेन्द्रप्रमदा रद्वसव्येति' इति विकल्पमाह.
최의 최되 2월 쫙
. 4