________________
१७८
प्रवरा गोत्रगणाय.
१३४ श्यामवयः
म| १४१ सिरिः १४६ १३५ सद्यायन्यः १४० का १४२ सुराक्षराः १३८ १३६ साङ्खयायनाः का., म १४३ सुरायणाः ५० १३७ सामारायणाः ३७ का १४४ सुहकाः १२, ५२ १३८ साराक्षराः १४२ बो १४५ सेलालयः १३० १३९ सावेपाः २५ का १४६ सविः १४१ १४० साह्यापत्यः १३५ ,
(६५) पञ्चषष्टितमः प्रवरः
वासिष्ठ शाक्य पाराशर्य इतीमं प्रवरं पराशराणामाश्वलायनादयस्सर्व एव वदन्ति.
(६५) गणः-पराशराः
E - 1
१ अकयः
का १७ कायस्याः १२ २ आविष्ठायनः
म १८ कार्णायनाः ३ आविष्ठायनाः का १९ काह्वायनाः २८ ४ इषीकहस्तः
| २० कुहुंशयः ५ औपयाः ६
२१ कृष्णाजिनाः ६ औषयः ५
२२ कृष्णायनयः ४० ७ कण्डू: ७६
| २३ कार्कचादयः ८ कण्डूशयः
का २४ कौकुशादयः ३१ ९ कपिग्रोथाः
२५ कौतुजातयः १० कपिमुखाः ११, १६ बो, म २६ कौमुदयः २७ ११ कपिश्रेष्ठाः १० , २७ कौमुनानयः २६ १२ काकेयस्थाः १७
२८ क्राह्वायनाः १९ १३ काक्लयः १५ बो २९ मतिः ३४ १४ काण्डर्षयः
म ३० क्रोधनायनाः ३३ १५ कात्कयः १३ बो ३१ क्रोकुलयः २४, ३२ १६ कापिशुभ्राः १० " ३२ क्रौढुशारयः ३१
3