________________
२२८
प्रवरा गोत्रगणाश्च,
आङ्गिरस आयास्य औशिज गौतम काक्षीवत इत्येतं प्रवरं आयास्यौशिजगौतमानाम्. बोधायनस्तु
आङ्गिरस औचथ्य काक्षीवत गौतम कौमण्ड इत्येतं कौमण्डानाम्.
(१८) गणःकक्षीवन्तः
१ अञ्जायनाः १० २ औशिजाः ३ कक्षीवन्तः ४ काष्ठरेभ(ष)यः ५ कौमण्डाः ६ मन्धरेषणाः ७ ७ मामन्धरेषणाः ६
बो ८ मासुराक्षाः . आप, का ९ मासुरेषिः आश्व १० राजायनाः १ बो ११ वाजायनाः १२ , १२ वायनः ११ , १३ वाशरिः ,,
(१९) एकोनविंशः प्रवरः
आङ्गिरस औचथ्य दैर्घतमस इत्येतं प्रवरं आश्वलायनः दीर्घतमसामाह. बोधायनस्तु
आङ्गिरस औचथ्य काक्षीवत गौतम दैर्घतमस इत्येतं प्रवरं दीर्घतमसामाह.
__ (१९) गणःदीर्घतमसः-आश्व., वो.