________________
२३८
(२६) पाशः प्रवरः -
आङ्गिरस आमहीयव औरुक्षय ( स )
इत्येतं प्रवरं कपीनां आश्वलायनादयस्सर्वे प्राहुः मत्स्यस्तु - तित्तिरिकपिभूगार्ग्याणां आङ्गिरस तैत्तिरि कापिभुव इति प्रवरमाह.
(२६) गणः कपयः
१ अध्वासुः
२ अमावास्यायनः ५५ ३ ऊर्ध्वस्थः ४, ५
प्रवरा गोत्रगणाश्च.
४ ऊर्वः ३, ५
५ ऊर्वसुः ३, ४ ६ ऐतिशायनाः ७ औषीतकिः ५० ८ कण्ठरिः
९ कण्वः
१० कपयः ११ कपिः १२
१२ कपिस्तारः ११
१३ कपीतरः १४ १४ कपैतरः १३
१५ करखण्डाः १६ १६ करसखण्डाः १५ १७ कलशीकण्ठाः १८ कलसी
१९ काट्यः २३
२० कात्यायनः २१ कारीरयः
का | २२ कुशीद किः
२३ स्वजः १९
२४ चैतकिः
"
२५ जलसन्धिः २६, २७ २६ जलसिन्धकिः २५, २७
वो २७ जलसिम्बिः २५, २६ २८ तरस्विः
का
२९ ताण्डिनः
म ३० तित्तिरिः ७४
आप - आश्व-बो ३१ तिवरथि: ३२
का ३२ तैरन्धिः ३१
""
"
का ३३ दण्डः
म ३४ दाक्षिः ३६
३५ दाङ: ४९
22
बो ३६ दिक्षः ३४
३७ देवमतिः
22
म ३८ धान्यायनिः ५६
म., का३९ पतञ्जलाः
भ ४० पतञ्जलिः
का ४१ पौष्टयः म ४२ बिन्दुः
भ
"
का
म
"
"
बो
"
का
"
""
"
भ
= = = =4545
"
"
"
बो
का., म
बो
भ