________________
२५०
प्रवरा गोत्रगणाश्च.
१६० सौरगिः १४४ १६१ सौरङ्गिः ४८ १६२ सौश्रुतयः १५८ १६३ स्तैदेहाः ११९
बो १६४ स्वेताकः .. ..का ,, १६५ हरप्रीतिः १६ . म का १६६ हर्यश्वः
का बो १६७ हालेयः ४७, १२१ बो
. (३६) पाट्रंशः प्रवरः
आत्रेय गाविष्ठिर पौर्वातिथ इतीमं प्रवरं गविष्ठिराणां आश्वलायनकात्यायनमत्स्या आहुः. आपस्तम्बबोधायनौ तु
आत्रेय आर्चनानस गाविष्ठिर इतीमं प्रवरमाहतुः.
(३६) गणः-गविष्ठिराः
१ अवरोधकृत् ९ का, १५ भलन्दनः २ उर्णनाभिः ४ ,, १६ भालवनिः १० ३ ऊर्णनाभिः
म १७ मौञ्जकाशिः १८ ४ और्णनाभिः २ का १८ मौञ्जकेशः १७ ५ गविष्ठिरः
म १९ मौञ्जकेशः ६ गविष्ठिराः आश्व., आप., | २० लाक्षिः ७
| २१ वैजवापनः २२ ७ दक्षः २०
का २२ वैजवापिः २१ ८ दाक्षिः
|| २३ वैतकिः ९ दार्णकृत् १
२४ व्याणिः २५ १० नालन्दनः १६
२५ व्यालिखः २४ ११ पालिः ११
| २६ शिरीषः १२ पार्णविः १०
, २७ शिलार्दनिः १३ बलिः
२८ श्रिमिश्वः २९ १४ बीजवापी
,,| २९ सृपिः २८