________________
प्रवरा गोत्रगणाश्च.
(३९) एकोनचत्वारिंशः प्रवरः
आत्रेय वामरथ्य पौत्रिक इत्येतं प्रवरं पुत्रिकापुत्राणां कात्यायनमत्तावाहतुः.
(३९) गणः-पुत्रिकापुत्राः
।
का.,म
१ कालयः २ कालेयः ३ केरेयः ४ धात्रेयाः ५ पुत्रकिः ६ पुत्रिकापुत्राः ७ मैत्रेयाः
का ८ वामरथ्यः म ९ वामरथ्यः ११
| १० वालेयः म। १२ वासरथ्यः ९
| १२ श्यभ्रयः ,,१३ सौगेयः म १४ हालेयः
•
।
(४०) चत्वारिंशः प्रवरःआत्रेय सौमङ्गल श्यावाश्च इत्येतं प्रवरं सुमङ्गलानां दर्पणकारो वदति.
(४०) गणः-सुमङ्गलाः
(४१) एकचत्वारिंशः प्रवरः
वैश्वामित्र दैवरात औदल इत्येतं प्रवरं आश्वलायनादयस्सर्व एव वदन्ति.
(४१) गणः-औदलाः