________________
३८. वाग्भूतकाः.
(३७) सप्तात्रंशः प्रारः
आत्रेय आर्चनानस पौर्वातिथ इत्येतं प्रवरं मुद्गलानां बोधायन आह. आपस्तम्बस्तु
आत्रेय आर्चनानस आतिथ इत्येतं प्रवरं अतिथीनामाह.
(३७) गणः-अतिथयः
१ अतिथयः २ अर्णवः ३, २२ ३ ऑर्णवाः २, २२ ४ गविष्ठिरः ५ गौरकयः ६ गौरिवतः ७ ७ गौरिवीतः ६ ८ बोधवाञ्जकिः ९ ९ बोधाक्षः ८ १० मुद्गलाः ११ वायपूतिः
आप १२ वायवानः बो १३ वैतभावः १४, २०
१४ वैतवाहः १३, २०
१५ व्याधिसन्धिः १६ , १६ व्यालिसन्धिः १५ ,, १७ व्रीहिमतः
१८ शालिमतः १९ शिरीषिः २१ | २० शैतभावयः १३, १४ , २१ शैषयः १९ । २२ स्वर्णवः २,३
___ (३८) अष्टत्रिंशः प्रवरः
आत्रेय आर्चनानस वाग्भू (द्भु) तक इत्येतं प्रवरं वाद्गु ( ग्भू ) तकानां बोधायन आह.
(३८) गणः-वाग्भूतकाः १ वाग्भूतकाः २ बो २ वाग्भुतकाः १
-
-