________________
२४४
प्रवरा गोत्रगणाश्च.
इतीमं प्रवरं कुत्सानामाह.
(३२) गणः यौवनाश्वाः
१ कारषियः २ कुत्सः ३ कुत्साः ४ कौतपाः ५ कौलयः ६ क्षेमवेगः ७ गवरणिः ८ ज्ञात्वायन: ९ दश्यः ११ १० दर्भः ११ दर्भः ९ १२ नैमिश्रयः १३ पिङ्गः १४ पौगलः १५ पौडलः १६ पौलयः १७ भैमगवः १८ भैमगवः १९ १९ भैरवाः १८ २० मण्डकारयः २१ २१ माण्डकारयः २०
बो २२ मत्यायुः २३ आश्व २३ ममनायुः २२ आप २४ महोदरः बो २५ माण्डिमालाः
२६ माधूयः
२७ मान्धाता २८ , २८ मान्धातुः २७ ,, २९ मिश्रोदनः ३ बो ३० मिश्रोदराः २९ आश्व ३१ लावादरः ३२ बो ३२ वालोदरः ३१
३३ वाश्यः आश्व ३४ वास्यमालिः
म ३५ शङ्खः बो ३६ शाखदभिः
३७ सालयः ३८ सौभागः
३९ हरिः ,, ४० हरितः ,, ४१ हरिताः , ४२ हस्तिवास्यः
आश्व
ra
आश्व., बो
आप
(३३) त्रयस्त्रिंशः प्रवरः
आङ्गिरस आजमीढ काण्व इत्येतं प्रवरमाश्वलायनादयस्सर्व एव कण्वानामाहुः. आश्वलायनः पुनः