________________
२९. रथीतराः.
कात्यायनस्तु-विष्णुवृद्धाः शठमर्षणा इत्यादिना बोधायनेनोक्तगणा
न्तःपातिनः प्रक्रम्य
आङ्गिरस पार्षदश्व राथीतर इतीमं प्रवरमाह. आपस्तम्बः पुनः
आष्टादंष्ट्र वैरूप पार्षदश्व इतीमं प्रवरमेषां विकल्पमाह. बोधायनमत्स्यौ तु
आङ्गिरस वैरूप राथीतर इत्येतं प्रवरं विकल्पमाहतुः.
(२९) गणः रथीतराः
:
1
१ काश्यायनाः २, ४ २ काहायनाः १,४ ३ दासकः २०, २१ ४ द्वायनः १, २ ५ नैतदाक्षिः ६, ७ ६ नैतिदक्षयः ५, ७ ७ नैतिरक्षयः ५, ६ ८ पृषदश्वाः ९ भिलिः १५ १० भिलीभायनः १४ ११ भैक्षवाहः १२ भैमगवाः २३, २४ १३ रथीतराः
बो| १४ लिप्यायनः १० बो , १५ लोभिः ९ ,, १६ विरूपा रथीतराः आप
| १७ शैलालियः ,, १८ सावहवः १९ , १९ साहवः १८ ,, २० हस्तिदासिः (हास्ती+दाआश्व
सकः) २१ बो २१ हास्तिदासिः २० २२ हास्ती २०, २१ २३ हेमगवाः १२, २४
२४ हेमगवाः १२, २३ बो., म
(३०) त्रिंशः प्रवरःआङ्गिरस भाHश्व मौद्गल्य