________________
प्रवरा गोत्रगणाश्च.
अनयोर्वैकल्पिकता च एतदीययोः गोत्रगणयोर्द्वयोरपि रहूगणानाम
दर्शनादुन्नीयते.
३२६
(१४) चतुर्दशो गुणः --
रहूगणाः शरद्वताः (न्ताः)
१ अभिजिताः (तिः) २ औपविन्दवः
३ क्षीरकरम्भाः
४ गणयः ९
५ प्रभूगणाः ६ भा (मा) र्षण्या : ७
७ भाषण्याः ६
८ रहूगणाः १०
बो
"
33
१२ शरद्वताः (न्ताः) १३ सौमुचयः (याः) बो १४ सौम्यायनाः १५ १५ सौयामुनाः १४
"
आश्व
९ राणयः ४
१० राहूगणाः ८ ११ रौहिण्या:
39
(१५) पञ्चदशः प्रवरःआङ्गिरस सौमराज्य गौतम
इतीमं प्रवरमाश्वलायनः सोमराजकानां निर्दिशति.
(१५) पञ्चदशो गणः - सोमराजकाः.
(१६) षोडशः प्रवरः - आङ्गिरस वामदेव्य गौतम
इत्येतं प्रवरमाश्वलायनः वामदेवानां कथयति. आपस्तम्बस्तु - आङ्गिरस वामदेव बार्हदुक्थ
बो
"
""
""
"
33
35