________________
१३. उचथ्या गौतमाः.
९ कावाक्षयः ६ १० कासि: ५, ११, १२ ११ कासिवायाः ५, १०, १२,,
१२ कासीकः ५, १०, ११
१३ कि (की) लालयः
१४ कौमारवत्य: १५
१५ कौसाश्वत्याः १४
१६ ताण्डिः १७
१७ तौडि: १६ १८ दभिः (र्भिः) १९ देवकि
२० नैकऋषिः २१ २१ नैकरिष्टिः २० २२ पार्थिवाः
बो २३ वाभ्याः २५
२४ बाह्याः
२५ बौभ्याः २३
35
55
इत्येतं प्रवरमेषां दर्शयति
""
35
59
"
"
رد
""
"
"
"
२६ मूढरथः २७
२७ मूढाः २६
२८ श्रोणिचे (वे) याः २, २९
२९ श्रोणिचेषक : २, २८
३० सत्यकयः ३२
३१ सात्यकः ३३
३२ सात्यकयः ३०
३३ सात्यमुग्रीकः ३१
३४ स्तैषकिः
३५ स्वैदेहाः
(१३) त्रयोदशः प्रवरः - आङ्गिरस औच (त)थ्य गौतम
मत्स्यस्तु
आङ्गिरस औचथ्य ( वाचोति ) औशिज
२२३
(१३) त्रयोदशो गणः -
उचथ्या गौतमाः,
बो
"
2 2 2 2
2,
"
"
"
,"
252 2 2 2
""
""
इत्येतं प्रवरं आश्वलायनापस्तम्बकात्यायनाः औच (त) थ्यगौतमाना
मुपदिशन्ति.
,"
"