________________
प्रवरा गोत्रगणाश्च.
आश्वलायनापस्तम्बबोधायनकासायनमत्स्योक्ताः
प्रवरदर्पणकारदर्शिताश्च.
गोत्रगणाश्च.
प्रवराः,
(१.) प्रथमः प्रवर:
भार्गव च्यावन आलवान और्व जामदमय
इत्येतं प्रवरमाश्वलायनः, आपस्तम्बः, बोधायनः, कात्यायनः, इत्येते सर्वेऽप्युपदिशन्ति । आपस्तम्बः पुनरस्य विकल्पतया,
भार्गव और्व जामदमय
का
१ अजैकजिह्निः २ अतिगौविः (अविः - गौविः),, ३ अनुलोमी
४ अनुशातकि: ( अनुसातकिः, अनुसारकिः)
इत्येतं प्रवरमाह । तत्राश्वलायनापस्तम्बौ जामदमचा वत्सा इत्युपक्रम्य एनं प्रवरमाहतुः । बोधायनस्तु वत्सा इत्युपक्रम्य । कात्यायनस्तु जमदग्नयो विदा इत्युपक्रम्य ॥
(१.) प्रथमो गणः
जामदग्नया वत्साः•
;;
म
५ अनुसातः (अनुसातकिः ) का
६ अनुसातकिः ४, ५ ७ अनुसारकिः ४
म, का
म
८ अरसयः ३४ ९ अर्यायणाः १७, १९
१० अवटः
११ अवि: २
१२ आजिहीतिथिः
१३ आपिशलयः १४
२०७
१४ आपिशलेयाः १३
१५ आमिलायनः १९१
मत्स्यः
बो
""
आप
का
""
बो
55
여