Book Title: Diparnava Purvardha
Author(s): Prabhashankar Oghadbhai Sompura
Publisher: Prabhashankar Oghadbhai Sompura Palitana
View full book text
________________
शानप्रकाशदीपार्णव-उत्तरार्ध
ક્ષેત્રપાળ અને બાવનવીરના એક જ રવરૂપ છે તેવું કેટલાક વિદ્વાનનું કથન છે. ક્ષેત્રપાલને નામને પાઠ નીચે પ્રમાણે છે. પરંતુ તેના સ્વરૂપે હજુ મળવામાં નથી.
अथातः क्षेत्रपालानां वक्ष्ये पूजनमुत्तमम् । शृणुष्वावहितो भूत्वा न श्रुत-वथाक्वचित् ॥१॥ सर्व क्षेत्रेषु पूज्य ते सर्वतीर्थेषु यत्पुनः । ग्रामेषु नगरे चैव पूज्यते च हितार्थिभिः ॥२॥ अपूजितास्तु कुर्वति विघ्नाच्छासुहस्तशः । अजरो१ व्यापकश्चैव२ इंदुचौर 3 स्तृतीयकः ॥३॥ इंद्रमूर्तिश्चतुर्थस्तु४ उक्षः५ पंचम उच्यते । षष्ठः कुष्मांडनामा च वरुणः७ सप्तमः स्मृतः ॥४॥ अष्टमो बटुकश्चैव ८ विभुक्तानुस् नवस्तथा । लिप्तकाय१० स्तुदशमा लीलांक११ रुद्रसबकः ॥५॥ एकादशो१२ द्वादशश्च ऐरावतः१३ इति स्मृतः ।
औषधिनः१४ ततःप्रोकता बधवो।५ दिव्यकस्तथा ॥६॥ कंबलो१७ भीषणश्चैव।८ गषयो१४ घंटर० एव च । व्यालश्चैव तथाणुश्च २२ चंद्रवारुण२३ एव च ॥७॥ पटटोपश्चतुर्वि शो२४ जटाल पंचविशकः२५ ।। ऋतुनामार६ च षड्विंशस्तथा धमोश्चरस्मृतः२७ ॥८॥ विटगो२८ मणिमानश्च२८ गणव धुश्च डामरः३०-३१ । दुष्टिकोऽपरः३२ प्रोक्तः स्थविरस्तुततःपरः32 ॥९॥ दंतरो३४ धने द्र३५ चैवं नागकणों 3६ महाबलः । केत्कारःलेकरः३८-३८ सिंहमृगाः४० यथास्तथापरः ॥१०॥ मेघवाहन४१ नामा च तीक्ष्णोष्ठा४२ झमलस्तथा४३ शुक्लतुडि:४४ सुधालापि४५ तथा बर्बरकः४६ स्मृतः ॥ ११ ॥ पर्वत:४७ पावन४८ श्चैव व धोत्राधिपाःस्मृता ।४८ । पेम्त्वाक्ष५० दजराधास्ते ५१ पावन ताः५२ प्रकीर्तिताः १२ ॥ प्रतिष्ठादिषु चै स्थायाः क्षोत्राधिपयुताश्च ते । विषायन कल्पलतायां वै पायत त्रेच ॥१३॥ चतुषष्टि क्षेत्रपाल स्थापनमुक्तं तेषां (1) नामानि तथा आवाहन मंत्राश्च भिन्न भिन्न सन्ति ।। १४
(स्कंधपुराणांतगर्त काशीखंड)

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642