Book Title: Die Erkenntnislehere Des Klassischen Samkhya Systems
Author(s): Erich Frauwallner
Publisher: Erich Frauwallner

Previous | Next

Page 43
________________ rjes su dpag pa ni 'khrul pa'o // lhag ma dan Idan pa rnam par dyad pa dan bcas pg ni 'khrul pa med pao // teṣām yad etat sāmānyato dṛṣṭam anumānam seṣavat, eṣa hetur atīndriyāṇām bhāvānām samadhigame. tasya prayogopacaraviseṣād dvaividhyam, vīta āvīta iti. svarūpad vītasiddhiḥ. yada hetuḥ parapakṣam avyapekṣya svenaiva rūpeņa karyasiddhav apadiśyate, tadā vītākhyo bhavati. pariseṣād āvītasiddhiḥ. yadā nedam ato 'nyatha sambhavati, asti cedam, tasmāt pariseṣato hetur evayam ity avadhārya kāryasiddhāv apadiśyate, tadāvītākhyo bhavati. vītasya vākyabhavaḥ pañcapradeśaḥ, pratijñā hetur dṛṣṭānta upasamhāro nigamanam iti. tatra sādhyāvadhāraṇam pratijñā, sādhanasamāsavacanam hetuḥ, tannidarśanam dṛṣṭāntaḥ, sādhyadṛṣṭāntayor ekakriyopasamhāraḥ, pratijñābhyāso nigamanam iti purastād vitasya prayogam nyāyyam manyante, paścād āvītasya. ..... asti pradhanam, bhedānām anvayadarśanāt. ādhyātmikānām bhedānām kāryakaraṇātmakānām ekajātisamanvayo dṛṣṭaḥ. <ādhyātmikānām kāryātmakānām vakṣyāmaḥ.> ādhyātmikāḥ kāryātmakā bhedaḥ sabdasparśarasarūpagandhāḥ pañca trayāṇām sukhaduḥkhamohānām sanniveśamātram. kasmāt? pañcānām pañcānām ekakaryabhāvāt. sukhānām sabdasparśarasarūpagandhānām prasādalāghavaprasavabhiṣvangoddharṣapritayaḥ kāryam, duḥkhānām šoṣatāpabhedopaṣṭambhodvegāpadveṣāḥ, mūḍhānām varaṇasadanāpadhvamsanabaibhatsyadainyagauravāņi usw. ..... evam ebhiḥ pañcabhir vitaiḥ pradhanasya parigraham kṛtvā punar āvītaiḥ kariṣyāmaḥ, parapakṣapratiṣedhena svapakṣaparigrahakriyāvītaḥ, so sor 'gegs pa'i thabs ni gñis te / dpe dan 'gal ba dan khas blans pa dan 'gal ba'o //..... 4f. vgl. Yd. 47, 7. 5 ff. vgl. Yd. 47, 13f. 7 ff. vgl. Yd. 47, 14 ff. 11 pratijñā Yd. 48, 5; 49, 5. 11f. hetuḥ Yd. 48, 5; 49, 8. 12 dṛṣṭāntah Yd. 48, 9 f.; 49, 12 f. upasamhāraḥ Yd. 48, 12 f. Yd. 48, 17. 13 f. vgl. Yd. 51, 14. 16 ff. Ny. 314, 7. 194 a 2-4 und 196 b 6-7; Yd. 49, 11. 17 f. 26 Ny. 321, 5f. 44 13 nigamanam und 12, 17.; Tf. T f. 204 a 3 f.

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57