Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text ________________
१५
शीलसप्तकवर्णनम् । व्यविशेषादातृविशेषात्पात्रविशेषादानविशेषः । तत्र प्रतिग्रहोच्चदेश स्थापनमित्येवमादीनां क्रियाणामादरेण करणं विधिविशेषः । दीयमानेऽन्नादौ प्रतिग्रहीतुस्तपःस्वाध्यायपरिवृद्धिकरणत्वाव्यविशेषः । प्रतिग्रहीतृजनेऽभ्यस्ततया त्यागोऽविषादो दित्सतो ददतो दत्तवतश्च प्रीतियोगः, कुशलाभिसंधितावसुधारासुरप्रशंसादिदृष्टफलानपेक्षिता, निरुपरोधत्वमनिदानत्वे श्रद्धादिगुणसमन्वितत्वमित्येवमादि दातृविशेषः । मोक्षकारणगुणसंयोगः पात्रविशेषः । ततश्च फलविशेषः ।
सत्पात्रोपगतं दानं सुक्षेत्रगतबीजवत् ।
फलाय यदपि स्वल्पं तदनल्पाय कप्ल्यते ॥ तथा च---दानफलविशेषणोत्तमभोगभूमौदशविधकल्पवृक्षजनितसुखफलं श्रीषेणोऽन्वभूत् ।। ___ तथा च-दानानुमोदेन रतिवररतिवेगाख्यं कपोतमिथुनं विजया प्रतिबद्धगांधारविषयसुसीमानगराधिपतेरादित्यगते रतिवरवरो हिरण्यवर्मनामा नंदनोऽभूत् । तस्मिन्नेव गिरौ गिरिविषये भोगपुरपतेर्वायुरथस्य रतिवेगवरी प्रभावत्याख्या तनयाऽभूत् । एवं हिरण्यवर्भा प्रभावती च जातिकुलसाधितविद्याप्रभावेन सुखमन्वभूताम् । उक्तहिंसादिपंचदोषविरहितेन द्यूतमद्यमांसानि परिहर्त्तव्यानि । तथा चोक्तं महापुराणे
हिंसासत्यस्तेयादब्रह्मपरिग्रहाच्च वादरभेदात् ।
यूतान्मांसान्मद्याद्विरतिर्गृहिणोऽष्ट संत्यमी मूलगुणाः ॥ कितवस्य सदा रागद्वेषमोहवंचनानृतानि प्रजायतेऽर्थक्षयोऽपि भवति जनेप्वविश्वसनीयश्च, सप्तव्यसनेषु प्रधानं द्यूतं तस्मात्तत्परिहर्त्तव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110