Book Title: Charitra Sara
Author(s): Chamundrai, Indralal Shastri, Udaylal Kasliwal
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 50
________________ चारित्रसारे एवमहिंसादित्रतानां लक्षणं फलं गुणं तदभावे दोषभावनां च ज्ञात्वा यथा ममाप्रियं वधबन्धपरिपीडनं तथा सर्वसत्वानां । यथा मम मिथ्यात्वाख्यानकटुकपरुषादीनि वचांसि शृण्वतोऽतितीव्रं दुःखमभूतपूर्वमुत्पद्यते तथा सर्वजीवानां । यथा ममेष्टद्रव्यवियोगे व्यसनपूर्वमुपजायते तथा सर्वभूतानां । यथा मम कान्ताजनपरिभवे परकृते सति मानसी पीडाऽतितीत्रा जायते तथा सर्वप्राणिनां । यथा च मम परिग्रहेष्वप्राप्तेषु कांक्षोद्भवं प्राप्तेषु रक्षाजनितं विनष्टेषु शोकसमुत्थं दुःखमतितीव्रतरं भवति तथा च सर्वदेहिनाम् । अतो न हिनस्मि । नानृतं वदामि । नादत्तमाददे । नांगनां स्पृशामि । न परिग्रहमुपादद इत्येवं प्रमत्तपरिणामयोगजनितं हिंसादिकं विहायाप्रमत्तपरिणामादहिंसादिवतधारणे यत्नः कर्त्तव्यः । समितिपालनं पूर्वमुक्तं । चतुर्विधकषायनिग्रहश्चोत्तमक्षमामार्दवाजवसत्येशौचेषु प्रतिपादितः । ४४ , दंडस्त्रिविधः मनोवाक्कायभेदेन । तत्र रागद्वेष मोह विकल्पात्मा मानसो दंडस्त्रिविधः, तत्र रागः प्रेमहास्यरतिमाया लोभाः । द्वेषः क्रोधमानारतिशोकभयजुगुप्साः । मोहो मिथ्यात्वत्रिवेदसहिताः प्रेमहास्यादयः । अनृतोपघातपैशून्यपरुषाभिशंसनपरितापहिंसनभेदाद्वादंड: सप्तविधः । प्राणिवधचौर्यमैथुनपरिग्रहाऽऽरंभताड नोग्रवेषविकल्पात् कायदंडोऽपि च सप्तविधः । गुप्तात्मना प्रयतमानेन दंडत्यागो विधेयः । विषयाटवीषु स्वच्छन्दप्रधावमानेन्द्रियगजानां ज्ञानवैराग्योपवा १ रौधादिकोऽयं धातुः Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110