Book Title: Bruhad Sanskrit Hindi Shabda Kosh Part 01
Author(s): Udaychandra Jain
Publisher: New Bharatiya Book Corporation

Previous | Next

Page 417
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org जम्बूद्वीपप्रज्ञप्तिः जम्बूद्वीपप्रज्ञप्ति: (स्त्री०) भोगभूमि और कर्मभूमि के क्षेत्र का वर्णन करने वाला ग्रन्थ । जन्बूदुमः (पुं०) जम्बुवृक्ष (वीरो० जम्बूपदः (नपुं०) जम्बूद्वीप | ( सुद० १ / ११) जम्बूपददः (पुं०) जम्बूद्वीप। (जयो० २४/७ ) जम्बूपुर (पुं०) जम्बु नामक नगर । (जयो० २३/५५) जम्बूल: (पुं०) एक वृक्ष विशेष । जन्बूवृक्षः (पुं०) जम्बूद्रुम, जामुन का पेड़। (दयो० ५१ ) जम्भ: (पुं० ) ( जम्भू+घञ्] दात दन्त जम्भो दन्तेऽपि जम्भीर इति विश्वलोचने' (जयो० वृ० १४/१८) २. खाना, ३. खण्ड, टुकड़ा, अंश, भाग, ४. तरतकस ५. ढोढी, जम्भाई, उबासी ५. । जम्भजृम्भितं (नपुं०) दन्त परिवर्धन। जम्भानां दन्तानां जृम्भितं परिवर्द्धमानम् (जयो० १४/१८) जम्भरस: (पुं०) नीबू । (जयो० २६ / ८० ) जम्भराज (स्त्री०) दन्तपंक्ति प्रधानदन्त जनयन्ति तदुज्झिताः स्मलाजा निपतन्तोऽग्निमुखे तु जम्भराजाः । (जयो० १२ / ७१ ) जम्भारि: (पुं०) १. अग्नि, इन्द्र जम्भीर : (पुं०) नीबू । जय् (जि) (सक०) जीतना, सफलता प्राप्त करना, विजय प्राप्त करना । जयेत् प्रशंसेत्-प्रशंसा करना। (जयो० ९/१२) जयन्ति - जीतते हैं। (जयो० ३/८६) जयन्ति स्वीकुर्वन्ति (जयो० वृ० ३/८६) जयतमाम् विजयताम् (जयो० ९/६३) सोऽजयजयनृपः कृपाशने (जयो० ३/१९ ) कः सौम्यमूर्तीति जयेति सूक्तिः । (जयो० ५/१०२) जयपाय- जीतने के लिए (सुद० २/४३) 'तस्याः कृशीयानुदरो जयाय' जयतु (सम्य० ५३) जीयात् (सुद० ११७ ) जेतुं - (सुद० २/४५) जयन्त:- (सुद० १/१७) सफलता । जय: (पुं० ) [ चि+अच्] १. जय, विजय, जीत, (जयो० १/६५) २. उत्कर्ष गृहिणो धर्मस्तस्यास्त। जयमुत्कर्ष संलभते (जयो० २/७२) १. स्वदक्षसिद्धिजय-जयकुमार (जयो० १/२) २. जयनशील हस्तिनापुर का शासक । जयकार: (पुं०) जयघोष । (जयो० वृ० १२ / ९ ) जयकुमारः (पुं०) हस्तिनापुर का शासक। (जयो० १ / १३ ) (जयो० १/५) स जयकुमारनामा हस्ति पुराधिराजः ' ४०७ Acharya Shri Kailassagarsuri Gyanmandir जयहस्ति जयकुमारनृपः देखो ऊपर जयकुमारनृपतिः (पुं०) हस्तिनापुर नरेश । (जयो० वृ० १/१५) जयक्कणि: (स्त्री०) विष्णुचन्द्र नरेश की भाभीविष्णुचन्द्रनरेशस्याग्रजजाया जयक्कणिः । नित्यं जिनेन्द्रदेवाच कुर्वती समभादियम् ।। (वीरो० १५ / ४९ ) जयकोलाहलः (पुं०) जयघोष । जयघोषः (पुं०) जयनाद । जयढक्का (स्त्री०) विजय का ढंका, विजयसूचक वाद्य जयध्वनिः (स्त्री०) जयघोष । जयदेव (पुं०) जयकुमार (जयो० ८/४७) जयनं (नपुं०) [जि+ ल्युट्] १. जीतना दमन करना, विजय प्राप्त करना। २. जीन, हाथी घोड़े की पलान, झूल। 'जयनं तु जये वाजि जवन गजप्रभृति' कझुके' इति विश्वलोचन: ' (जयो० १३ / ३८ ) जयनशील (वि०) जयवंत, विष्णु। (जयो० १७/२) जयनादः (पुं०) जयघोष । जयनृपतिः (पुं०) राजा जयकुमार, हस्तिनापुर का राजा । (जयो० ३/१९ ) For Private and Personal Use Only जयन्त ( वि०) जययुक्त (जयो० २२/४३) जयन्ती (स्त्री०) १. अकम्पित गणधर की माता। २. पताका (जयो० ८/१५) (वीरो० १४/९) जयन्ती जीतती हुई (सुद०२/१२) जयवन्त जीतने वाली, जीतने वाला। जयपत्रं (नपुं०) जयघोष पत्र । जयपुत्रकः (पुं०) एक पासा । जयमङ्गलः (पुं०) राजकीय हस्ति । जयमहीपतिः (स्त्री०) हस्तिनापुर नरेश जयकुमार (जयो० १ / ११३) जयघोष अभिलेख। जयमाला (वि०) विजयमाला। जयवर्मा (पुं०) राजा विशेष । जयराज (पुं०) जयकुमार नामक नृपति। जयराट् (पुं०) जयराज, जयकुमार राजा, हस्तिनापुर नरेश । (जयो० १७/३७) जयवाहिनी (स्त्री०) १. शची, इन्द्राणी, २. विजययान यात्रा। जयवन्त (वि०) विजयशील (सम्य० १५३) जयशब्दः (पुं०) जयध्वनि, विजयघोष । जयस्तम्भ (पुं०) विजय स्तम्भ कीर्तिस्तम्भ | जयहस्ति (पुं०) जयनामक हाथी ।

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438