Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 8
________________ ८ अनुसन्धान-५० पीत्वा पयः शशिकरद्युति दुग्धसिन्धोः क्षारं जलं जलनिधेरसितुं क इच्छेत् ? ॥११॥ I जनस्य-लोकस्य [चक्षुः] - नेत्रं तोषं - तुष्टिं न उपजा(या)ति- लभते । क्व ? अन्यत्र-त्वत्तोऽपरस्मिन् दृष्टे सति । किं कृत्वा ? दृष्ट्वा - अवलोक्य । कम् ? भवन्तं-त्वाम् । कीदृशम् ? अनिषिध ( अनिमेष) विलोकनीयं - निमेषरहितं यथा भवति तथा विलोक्यते यः स तथोक्तः, तम् । अतिरूपत्वाद् भवन्तं पश्यन्तो नेत्रनिमीलनमपि विघ्नकल्पत्वान्न कुर्वन्तीत्यर्थः । अत्रार्थेऽर्थान्तरन्यासमाह- कः-प्राणी इच्छेद्-अभिलषेत् । किं कर्तुम् ? रसितुं - आस्वादयितुम् । किं तत् ? जलं-पानीयम् । किम्भूतम् ? क्षारं - दुष्टास्वादम् । कस्य ? जलनिधेःसमुद्रस्य । किं कृत्वा ? पीत्वा - रसित्वा । किं तत् ? पयो - जलम् । कीदृशम् ? शशर (शशिकर) द्युति - चन्द्ररस्मि (श्मि) निर्मलम् । कस्य ? दुग्धसिन्धोःक्षीरसागरस्य । नैव कश्चिदिच्छेदित्यर्थः ॥ ११॥ I अहमेवं मन्ये-भवद्देहनि: पत्तये येऽणवो व्याधृ (पृ)तास्ते तावन्त एव । यत्(त) आह यैः शान्तराग ! रुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैककलामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥ १२ ॥ खलु-निश्चयेन तेऽपि-ते पुनः अणवः - परमाणवः तावन्तः-तत्परिमाणा एव, अन्ये न सन्तीत्यर्थः । यैः परमाणुभिस्त्वं-भवान् निर्मापितो-नि:पादितः । कीदृशैः ? रुचिभिः - दीप्तिमद्भिः । हे शान्तराग ! वीतराग ! । कीदृशो निर्मापितः ? त्रिभुवनैकललामभूतो- जगत्त्रयाद्वितीयतिलक इव भूतशब्द इवार्थे । तावन्त एव । कस्याम् ? पृथिव्यां - भुवि । कथं ज्ञायते ? यद् - यस्माद् नहिनैव अपरं-अन्यद् रूपं - आकृतिः अस्ति - विद्यते । कीदृशम् ? समानं - तुल्यम् । कस्य ? ते तव ।। अनेनापि रूपातिशयत्वं भगवतो दर्शितम् ॥१२॥ साम्प्रतं भगवतो मुखं वर्णयतिवक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्त्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23