Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
१२
अनुसन्धान- ५०
। कैः ? जलधरैः-मेघैः । कीदृशैः ? जलभारनम्रैः - उदकसंघातनतैः । क्व ? जीवलोके जन्तुनिवासे जगति । कीदृशे ? निष्पन्नशालिवनशालिनिनिष्पन्नानि यानि शालिवनानि-कलमव्रीहिसत्कानि क्षेत्राणि तैः । सा (शा) लतेशोभते यः स तथोक्तः, तस्मिन् । शालिवा (व) नानामुपलक्षणत्वाद् यदा किल निष्पन्नसर्वशस्य सम्पन्नो भवति प्रकारान्तरेण जीवलोकः, किं प्रयोजनं जलनम्रमेघैः, सत्कार्यस्य सिद्धत्वात् । एवं किं प्रयोजनं शशि - सूर्याभ्यामिति
॥१९॥
हरिहरब्रह्मादिदेवेभ्यो भगवतोऽतिशायि ज्ञानं कविर्वर्णयितुमाहज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु । तेजो महामणिषु याति यथा महत्त्वं नैवं तु काचस(श)कले किरणाकुलेऽपि
॥२०॥
I
हे भगवन् ! यथा - येन प्रकारेण त्वयि - भवति यथावस्थितार्थपरिच्छेदको बोधो विभाति-विशेषेण शोभते, गतरागत्वाद् भगवतः, नैवं-नैव तथा-तेन प्रकारेण विभाति ज्ञानम् । केषु ? हरिहरादिषु नायकेषु - विष्णु - शङ्कर-ब्रह्मादिषु प्रभुषु, सरागत्वान्मोहोपेतत्वाच्च । ज्ञानं च कीदृशं ? कृतावकाशं विहितप्रकाशं धर्माधर्मादेः । न च सरागस्य मूढस्य चाज्ञानं विहितप्रकाशं भवति । अत्रार्थेऽर्थान्तरन्यासमाह-तेजो-धाम यथा येन प्रकारेण महत्त्वंमहिमानं बृहत्त्वं याति - प्राप्नोति । कासु?(केषु?) महामणिषु - महारत्नेषु इन्द्रनीलादिषु, तथा काचस (श)कलेषु-काचखण्डेषु पुनर्नैवं - नैवं (व) तेजो - महत्त्वं याति । कीदृशेऽपि ? किरणाकुलेऽपि - रश्मिव्याप्तेऽपि । काचस (श) कलतुल्या हरिहरादयः, कथं तथा ज्ञानं भवेदिति ॥२०॥
I
वक्रोक्त्या भगवतो मनोहारित्वं हरिहरादिभ्यः स्तवकारो वर्णयति
मन्ये वरं हरिहरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति ।
किं वीक्ष (क्षि) तेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥२१॥
अहमेवं मन्ये-जाने हे नाथ ! स्वामिन् ! वरं प्रधानं हरिहरादयो

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23