Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
१६
अनुसन्धान-५०
स्त्वं शंस्त्रि (संश्रि) तो निरवकास ( श ) तया मुनीश !।
दोषैरुपात्तविविधाश्रयजातगर्वैः
स्वप्नान्तरेऽपि न कदाचिद्वी (दपी) क्षितोऽसि ॥२७॥
हे मुनीश ! - गणधरादिसाधुनाथ ! को विस्मयोऽत्र ? - किमत्राश्चर्यम् ? | यदि त्वं-भगवान् संश्रितः - संस (से) वितो नाम - अहो ! व्यक्तं वा । कै: ? गुणैरतिशायिज्ञानादिभिः । किम्भूतैः ? अशेषैः सर्वैर्न कियद्भिः । कया ? निरवकाशतया-निर्विषयतया, तथाविधोऽन्यो विषयो नास्ति यः समग्रगुणानामाधारः । तथा हे मुनीश ! न कदाचिद् - न कस्मिंश्चित् काले वीक्ष(क्षि)तोऽसि - अवलोकितोऽसि । क्व ? स्वप्नान्तरेऽपि स्वप्नमध्येऽपि, आस्तां जागरमाणैः । कैः ? दोषैः । कीदृशैः ? उपात्तविविधाश्रयजातगर्वैः - प्राप्तनानाप्रकारा - धारोत्पन्नदपैः ॥ इदानीं षड्भिः श्लोकैर्भगवतो विभूतिं वर्णयितुमाह स्तवकार:उच्चैरशोकतरुसंश्रितमुन्मयूख - माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं बिम्बं रवेरिव पयोधरपार्श्ववर्त्ति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे विभ्राजते तव वपुः कनकावदातम् । बिम्ब वियद्विलसदंशुलतावितानं तुङ्गो दयाद्रि शिरसीव
सहस्त्ररस्मेः(श्मेः) ॥२९॥ कुन्दावदातचलचामरचारुशोभं विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिर्झरवारिधार - मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त - मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभं प्रख्यापय: (य) त् त्रिजगतः परमेश्वरत्वम् ॥३१॥
उन्निद्र हेमनवपङ्कजपुञ्जकान्ति- पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥३२॥ इत्थं यथा तव विभूतिरभूज्जिनेन्द्र ! धर्मोपदेशनविधौ न तथा परस्य । यादृग्( क्)प्रभा दिनकृतः प्रहतान्धकारा तादृक्कुतो ग्रहगणस्य विकासिनोऽपि
॥३३॥

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23