Book Title: Bhaktamarstava Vrutti
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 23
________________ डिसेम्बर-२००९ न परलोकमार्गे / लक्ष्मीः-श्रीः समुपैति-प्राप्नोति-आश्लिष्यति / कीदृशी ? अवसा(शा)-अपराधीना सती / यो जनो-नरो धत्ते-बिभर्ति / कां ? स्तोत्रस्रजंस्तवनमालाम् / कस्य ? तव-भवतः / हे जिनेन्द्र ! - सकलकेवलिनाथ ! / कथम्भूतां सतीं धत्ते ? कण्ठगतां-गलप्रदेशस्थिताम् / क्व ? इह-जगति / कथं? अजश्रं-अनवरतम् / कीदृशीं ? निबद्धां-र[चितां] - - - - - - - तव / कया ? भक्त्या-प्रकृष्टभावेन / केन ? मया-कळ / कीदृशीं ? विविधवर्णविचित्रपुष्पां-विविधा-नानाप्रकारा ये वर्णा-अक्षराणि, त एव विचित्राणि-नानारूपाणि पञ्चवर्णानि पुष्पाणि यस्यां सा तथोक्ता, ताम् / मालाऽपि सूत्रग्रथिता पञ्चवर्णजात्यादिपुष्पकलिता च कण्ठे-गलप्रदेशे ध्रियते // श्रीखण्डेल्लकगच्छसम्बन्धि-श्वेताम्बर श्रीशान्तिसूरिविरचितमानतुङ्गाचार्य-कविकृत-भक्तामराख्यस्तववृत्तिः परिसमाप्ता / -X 1. पाठः त्रुटितः /

Loading...

Page Navigation
1 ... 21 22 23