________________
sheefer diet श० ८ उं ८ सूं० ३ कर्मवन्धस्वरूपनिरूपणम्
स्त्रीत्वे तत्तल्लिङ्गापेक्षया विज्ञेये, नतु वेदापेक्षया, तेपां क्षीणोपशान्तवेदत्वात्,
अष्टभङ्ग - ज्ञानाय स्थापनायन्त्रम् | एकसंयोगिनचत्वारो भङ्गाः ४ ( एकवचनबहुवचनाभ्याम् )
पुरुषः १ | त्रो २ पुरुषाः ३ | स्त्रीय ४
पुरुषः, स्त्री १ पुरुषः, स्त्रियः ३
I
द्विक्संयोगिनचत्वारो भङ्गाः ४
|
४
"
२
पुरुषाः, स्त्रियः ४
एवमेतेऽष्टौ भङ्गाः ८
४५
"
अथ वेदापेक्षया स्त्रीत्व - पुंस्त्व - नपुंसकत्वमधिकृत्याह - 'तं भंते' इत्यादि । 'तं इत्थी बंध, पुरिस इ, नपुंसगो बंधइ ?' गौतमः पृच्छति - भदन्त । तद् ऐर्यापथिकं कर्म - किं स्त्री बध्नाति, पुरुषो वध्नाति, नपुंसको वा बध्नाति ? ' इत्थीओ बंधंति, पुरिसा बंधति, नपुंसगा बंधंति ?" किं वा स्त्रियः ऐर्यापथिकं कर्म वध्नन्ति, मस्सीओ य बंधंति ४ अथवा अनेक मनुष्य और अनेक मनुष्यस्त्रियां ऐर्यापथिक कर्म का बंध करती हैं ४ | इनमें पुल्लिङ्गता और स्त्रीलिङ्गता अपने २ लिङ्गो की अपेक्षासे जाननी चाहिये-वेद की अपेक्षा से नहीं । क्यों कि ये क्षीण और उपशान्त वेद वाले होते हैं । अब वेद की अपेक्षा से गौतम प्रभु से ऐर्यापथिक कर्म के बंध के विषय में ऐसा पूछते हैं-' तं भंते! किं इत्थी बंधह, पुरिसो बंध, नपुंसगो बंधड़, हे भदन्त | उस ऐपथिक कर्म को क्या स्त्री बांधती है ? या पुरुष बांधता है ? या नपुंसक बांधता है ? ' इत्थीओ कंति, पुरिमा बंधति, नपुंसगा
(४) (अवा- मणुस्सा य मणुस्सीओ य बंघति ) अथवा भने मनुष्यो અને અનેક મનુષ્ય સ્ત્રીએ અય્યપથિક ક'ના આધ કરે છે તેમનામાં પુલ્લિગતા અને સ્ત્રીલિંગતા પાતપેાતાના લિંગાની અપેક્ષાએ સમજવી જોઇએ, વેદની અપેક્ષાએ સમજવી નહીં કારણ કે તેએ ક્ષીણુ અને ઉપશાન્તયેદવાળા હોય છે.
હવે ગૌતમસ્વામી વેદની અપેક્ષાએ ઐર્યાપથિક કના મધ વિષે આ अभागे छे छे - ( त भते ! किं इत्थी बंधइ, पुरिसो बंधइ, नपुसगो बंधइ ) डे ભદ્દન્ત ! શું સ્ત્રી અય્યપથિક કમ ખાધે છે ? કે પુરૂષ ખાધે છે? કે નપુંસક जांघे छे ? ( इीओ बंधति, पुरिसा बंध'ति नपुसगा बंधति) भाषा शुभैर्या