Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi

View full book text
Previous | Next

Page 429
________________ ३९८ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा स्वलक्षणानि स्वयमभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतोऽपि केवलमेको हि ज्ञानसन्निवेशी स्थवीयानाकार : परिस्फुटमवभासते । - सिद्धिविनिश्चयटीका,पृ. ३७-३८ पादटिप्पण -२४५ प्रत्यक्षमविभागं चेच्चित्तं भागीव किं बहि: । नान्तस्तदेव प्रत्यक्षं कल्पनापोढमञ्जसा ॥१४ ।। कल्पनापोढस्याभ्रान्तस्यापि विकल्पभ्रान्तिसंभवे प्रत्यक्षतदाभासयो : किं कारणमाश्रित्य भेदं लक्षयेदिति प्रत्यक्षस्य लक्षणान्तरं शक्यं वक्तुम्, चन्द्रमेकं पश्यतोऽपि द्विचन्द्रप्रान्ति : मानसी स्वयमविभागबुद्धौ कल्पनारचितग्राह्यग्राहकसंवित्तिभेदसंवेदनवत् । -सिद्धिविनिश्चयटीका, पृ.७० पादटिप्पण - २४६ व्यवसायात्मनो दृष्टे: संस्कार:स्मृतिरेव वा । दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥४॥ दर्शनाभ्यासपाटवप्रकरणादेः दृष्टसजातीयसंस्कारस्मृतिप्रबोधे स्वभावव्यवसायमन्तरेण क्षणभङ्गादावपि लिङ्गानुसरणमनुपपन्नं तदविशेषानीलादिवत् । -सिद्धिविनिश्चयटीका, पृ.२६ सर्वस्यैव निर्विकल्पकज्ञानस्य समारोपव्यवच्छेदाकाङ्क्षिणःप्रामाण्यं न स्यात् । -लघीयस्त्रयवृत्ति, अकलङ्कग्रंशत्रय पृ.३ वैशद्यमत एव स्यात् व्यवसायात्मन : स्मृते । असंस्कारप्रमोषे हि संज्ञानं नापि पश्यताम् ॥ व्यवसायात्मन : संस्कारप्रबोधस्य कारणसामग्या स्वतो वैशद्यमनुभवतःको विरोध :? : -सिद्धिविनिश्चय,पृ.३५ पादटिप्पण-२४८ बुवन् प्रत्यक्षमभ्रान्तं बहिरन्तरसंभवम् । अनुमानबलादध्यक्षमनात्मज्ञस्तथागत : ॥२२॥ स्वभावनैरात्म्यं सर्वथा सर्वभावानां बुवन् प्रत्यक्षमभ्रान्तं लक्षयन् कथमुन्मत्त : ? कुतश्च यथादर्शनमेव मानमेयफलस्थितिः न पुनः यथातत्त्वमिति स्वयमवबुध्येत बोधयति वा प्रमाणादेरभावात् ।-सिद्धिविनिश्चयटीका , पृ.९२ पादटिप्पण - २४९ प्रत्यक्षं कल्पनापोढमभ्रान्तमिति केचन । तेषामस्पष्टरूपा स्यात् प्रतीति : कल्पनाऽथवा ॥ स्वार्थव्यवसितिर्नान्या गतिरस्ति विचारत : । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482