SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३९८ बौद्ध प्रमाण-मीमांसा की जैनदृष्टि से समीक्षा स्वलक्षणानि स्वयमभिमतक्षणक्षयपरमाणुलक्षणानि पश्यतोऽपि केवलमेको हि ज्ञानसन्निवेशी स्थवीयानाकार : परिस्फुटमवभासते । - सिद्धिविनिश्चयटीका,पृ. ३७-३८ पादटिप्पण -२४५ प्रत्यक्षमविभागं चेच्चित्तं भागीव किं बहि: । नान्तस्तदेव प्रत्यक्षं कल्पनापोढमञ्जसा ॥१४ ।। कल्पनापोढस्याभ्रान्तस्यापि विकल्पभ्रान्तिसंभवे प्रत्यक्षतदाभासयो : किं कारणमाश्रित्य भेदं लक्षयेदिति प्रत्यक्षस्य लक्षणान्तरं शक्यं वक्तुम्, चन्द्रमेकं पश्यतोऽपि द्विचन्द्रप्रान्ति : मानसी स्वयमविभागबुद्धौ कल्पनारचितग्राह्यग्राहकसंवित्तिभेदसंवेदनवत् । -सिद्धिविनिश्चयटीका, पृ.७० पादटिप्पण - २४६ व्यवसायात्मनो दृष्टे: संस्कार:स्मृतिरेव वा । दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥४॥ दर्शनाभ्यासपाटवप्रकरणादेः दृष्टसजातीयसंस्कारस्मृतिप्रबोधे स्वभावव्यवसायमन्तरेण क्षणभङ्गादावपि लिङ्गानुसरणमनुपपन्नं तदविशेषानीलादिवत् । -सिद्धिविनिश्चयटीका, पृ.२६ सर्वस्यैव निर्विकल्पकज्ञानस्य समारोपव्यवच्छेदाकाङ्क्षिणःप्रामाण्यं न स्यात् । -लघीयस्त्रयवृत्ति, अकलङ्कग्रंशत्रय पृ.३ वैशद्यमत एव स्यात् व्यवसायात्मन : स्मृते । असंस्कारप्रमोषे हि संज्ञानं नापि पश्यताम् ॥ व्यवसायात्मन : संस्कारप्रबोधस्य कारणसामग्या स्वतो वैशद्यमनुभवतःको विरोध :? : -सिद्धिविनिश्चय,पृ.३५ पादटिप्पण-२४८ बुवन् प्रत्यक्षमभ्रान्तं बहिरन्तरसंभवम् । अनुमानबलादध्यक्षमनात्मज्ञस्तथागत : ॥२२॥ स्वभावनैरात्म्यं सर्वथा सर्वभावानां बुवन् प्रत्यक्षमभ्रान्तं लक्षयन् कथमुन्मत्त : ? कुतश्च यथादर्शनमेव मानमेयफलस्थितिः न पुनः यथातत्त्वमिति स्वयमवबुध्येत बोधयति वा प्रमाणादेरभावात् ।-सिद्धिविनिश्चयटीका , पृ.९२ पादटिप्पण - २४९ प्रत्यक्षं कल्पनापोढमभ्रान्तमिति केचन । तेषामस्पष्टरूपा स्यात् प्रतीति : कल्पनाऽथवा ॥ स्वार्थव्यवसितिर्नान्या गतिरस्ति विचारत : । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002113
Book TitleBauddh Pramana Mimansa ki Jain Drushti se Samiksha
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year1995
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Culture, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy