Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
परिशिष्ट (चतुर्थ अध्याय) -ग पादटिप्पण - ३७
से किं ते अणुमाणे ? अणुमाणे तिविहे पण्णते,तं जहा-पुव्ववं सेसवं,दिट्ठसाहम्मवं । से कि तं पुब्बवं?
माया पुत्तं जहा नटुं,जुवाणं पुणरागयं ।
काई पच्चभिजाणेज्जा,पुव्वलिंगेण केणई । तं जहा खतेण वा वण्णेण वा लंछणेण वा मसेण वा तिलएण वा,से तं पुव्ववं ।
से किं तं सेसवं ? पंचविहे पण्णत्ते, तंजहा कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । किं तं कज्जेणं? संखं सद्देणं, भेरि ताडिएणं, वसभं ढक्किएणं, मोरं किंकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं,रहं घणघणाइएणं, से तं कज्जेणं । से किं तं कारणेणं ? तंतवो पडस्स कारणं ण पडो तंतुकारणं एवं वीरणा कडस्स कारणं ण कडो वीरणाकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्डिकारणं,से तं कारणेणं । से किं तं गुणेणं ? सुवण्णं निकसेणं ,पुष्पं गंधेणं,लवणं रसेणं,मइरं आसायएणं, वत्थं फासेणं, से तं गुणेण । से किं तं अवयवेणं ? महिसं सिंगेणं, कुक्कुडं सिहाएणं, हत्थि विसाणेणं, वराहं दाढाए, मोरं पिच्छेणं, आसं खुरेणं, वग्धं नहेणं, चमरिं बालग्गेणं वाणरं लंगुलेणं दुपयं मणुस्सादि, चउपयं गवमादि, बहुपयं गोमियादि, सीहं केसरेणं, वसहं कुक्कुहेणं, महिलं वलयबाहाए । गाहा
परिअरबंधणेणं भडं,जाणेज्जा महिलियं निवसणेणं ।
सित्येण दोणपागं,कविं च एक्काए गाहाए ।। से तं अवयवेणं । से किं तं आसएणं ? अग्गि घूमेणं, सलिलं बलागेणं, वुढेि अब्भविकारेणं कुलपुत्तं सीलसमायारेणं । से तं सेसवं ।
से किं तं दिट्ठसाहम्मवं? दुविहं पण्णतं,तं जहा सामन्नदिटुं च विसेसदिटुं च । से किं तं सामन्नदिट्ठ? जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो,जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो,से तं सामन्नदिहूँ ।
से किं तं विसेसदिटुं ? से जहाणामए केई पुरुसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुब्बदिद्वं पच्चभिजाणेज्जा अयं से पुरिसे,बहूणं करिसावणाणं मझे पुवदिटुं करिसावणं पच्चभिजाणिज्जा । अयं से करिसावणे ।से तं विसेसदिटुं ।-अनुयोगद्वासूत्र, उत्तरार्द्ध,अनुमानप्रमाणवर्णन, पृ.१७२१७४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482