SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट (चतुर्थ अध्याय) -ग पादटिप्पण - ३७ से किं ते अणुमाणे ? अणुमाणे तिविहे पण्णते,तं जहा-पुव्ववं सेसवं,दिट्ठसाहम्मवं । से कि तं पुब्बवं? माया पुत्तं जहा नटुं,जुवाणं पुणरागयं । काई पच्चभिजाणेज्जा,पुव्वलिंगेण केणई । तं जहा खतेण वा वण्णेण वा लंछणेण वा मसेण वा तिलएण वा,से तं पुव्ववं । से किं तं सेसवं ? पंचविहे पण्णत्ते, तंजहा कज्जेणं कारणेणं गुणेणं अवयवेणं आसएणं । किं तं कज्जेणं? संखं सद्देणं, भेरि ताडिएणं, वसभं ढक्किएणं, मोरं किंकाइएणं, हयं हेसिएणं, गयं गुलगुलाइएणं,रहं घणघणाइएणं, से तं कज्जेणं । से किं तं कारणेणं ? तंतवो पडस्स कारणं ण पडो तंतुकारणं एवं वीरणा कडस्स कारणं ण कडो वीरणाकारणं, मिप्पिंडो घडस्स कारणं ण घडो मिप्डिकारणं,से तं कारणेणं । से किं तं गुणेणं ? सुवण्णं निकसेणं ,पुष्पं गंधेणं,लवणं रसेणं,मइरं आसायएणं, वत्थं फासेणं, से तं गुणेण । से किं तं अवयवेणं ? महिसं सिंगेणं, कुक्कुडं सिहाएणं, हत्थि विसाणेणं, वराहं दाढाए, मोरं पिच्छेणं, आसं खुरेणं, वग्धं नहेणं, चमरिं बालग्गेणं वाणरं लंगुलेणं दुपयं मणुस्सादि, चउपयं गवमादि, बहुपयं गोमियादि, सीहं केसरेणं, वसहं कुक्कुहेणं, महिलं वलयबाहाए । गाहा परिअरबंधणेणं भडं,जाणेज्जा महिलियं निवसणेणं । सित्येण दोणपागं,कविं च एक्काए गाहाए ।। से तं अवयवेणं । से किं तं आसएणं ? अग्गि घूमेणं, सलिलं बलागेणं, वुढेि अब्भविकारेणं कुलपुत्तं सीलसमायारेणं । से तं सेसवं । से किं तं दिट्ठसाहम्मवं? दुविहं पण्णतं,तं जहा सामन्नदिटुं च विसेसदिटुं च । से किं तं सामन्नदिट्ठ? जहा एगो पुरिसो तहा बहवे पुरिसा जहा बहवे पुरिसा तहा एगो पुरिसो,जहा एगो करिसावणो तहा बहवे करिसावणा जहा बहवे करिसावणा तहा एगो करिसावणो,से तं सामन्नदिहूँ । से किं तं विसेसदिटुं ? से जहाणामए केई पुरुसे कंचि पुरिसं बहूणं पुरिसाणं मझे पुब्बदिद्वं पच्चभिजाणेज्जा अयं से पुरिसे,बहूणं करिसावणाणं मझे पुवदिटुं करिसावणं पच्चभिजाणिज्जा । अयं से करिसावणे ।से तं विसेसदिटुं ।-अनुयोगद्वासूत्र, उत्तरार्द्ध,अनुमानप्रमाणवर्णन, पृ.१७२१७४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002113
Book TitleBauddh Pramana Mimansa ki Jain Drushti se Samiksha
Original Sutra AuthorN/A
AuthorDharmchand Jain
PublisherParshwanath Shodhpith Varanasi
Publication Year1995
Total Pages482
LanguageHindi
ClassificationBook_Devnagari, Culture, & Religion
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy