Book Title: Bauddh Pramana Mimansa ki Jain Drushti se Samiksha
Author(s): Dharmchand Jain
Publisher: Parshwanath Shodhpith Varanasi
View full book text ________________
परिशिष्ट (तृतीय अध्याय)-ख
४१७
र्थस्वरूपोद्योतकत्वात्, तत्स्वरूपञ्च जात्यादिविशिष्टं 'गौः' 'शुक्लः', 'चरति' इत्यादि प्रत्ययात् प्रसिद्धम् । न खलु प्रतीयमानस्याऽपलापो युक्तः सर्वत्रानाश्वासप्रसङ्गात् ।
-न्यायकुमुदचन्द्र भाग-१,पृ. ५० पादटिप्पण - ३३४
परनिरपेक्षतया वस्तुतथाभावप्रकाशकं हि प्रमाणम्,न चाविकल्पकम् तथा नीलादौ विकल्पस्य क्षणक्षयेऽनुमानस्यापेक्षणात्। ततोऽप्रमाणं तत् वस्तुव्यवस्थायामपेक्षित- परव्यापारत्वात् सत्रिकर्षादिवत् ।-प्रमेयकमलमार्तण्ड ,भाग-१ पृ.८७ पादटिप्पण - ३५२
किञ्च असम्भवाव्याप्त्यतिव्याप्तयस्त्रयो दोषाः निषेधनीया:लक्षणे विचक्षणैः । न च प्रत्यक्षशब्दवाच्चे सर्वस्मिन्नपि वस्तुनि निर्विकल्पकत्वाधान्तत्वे सम्भवत इत्यसम्भवातिव्याप्त्योरसम्भवेऽप्यव्याप्तिः प्राप्तैव प्रत्यक्षलक्षणस्य । तथागतमेकमन्तरेणापरेषां सविकल्पकज्ञानेऽपि प्रत्यक्षशब्दवाच्यत्वस्य प्रसिद्धेः। न च तत्र सविकल्पकत्वं पराकृत्य निर्विकल्पकत्वकल्पनां भवानप्यातिष्ठते । स्याद्वादरत्नाकर, पृ० २२ पादटिप्पण - ३५३
भवति ह्येवमभ्रान्तपदस्यापार्थकत्वं सम्यग्ज्ञानस्य भ्रान्तत्वायोगात् । अथ समर्थित एवाभ्रान्तपदस्यार्थो विप्रतिपत्तिक्षेपो नाम । गच्छवृक्षादिदर्शनस्य हि ग्राह्ये विपर्यस्तस्यापि कल्पनापोढत्वं पश्यन्नवश्यमध्यवस्येत् प्रत्यक्षत्वं कश्चिदिति तत्प्रतिक्षेपायाविपर्यस्तार्थप्रतिपादकमप्रान्तपदमुपादेयमिति चेत् । हन्त बौद्धोऽपि नट इव केवलवाकप्रपञ्चेन वंचयसि । गच्छवृक्षादिवेदनं हि तत्र तत्र मिथ्याज्ञानं मिथ्याज्ञानमिति सर्वत्रांशे विसंवादकमिति प्रपञ्चतःप्रतिपाद्येदानीं ग्राह्य विपर्यस्तमिति पर्यायान्तरं परिकल्प्याभ्रान्तपदेन व्यपोहसि ननु सम्यग्ज्ञानपदेनेति व्यक्तं ते वाग्व्यंसकत्वम्। स्याद्वादरत्नाकर, पृ० २२-२३ पादटिप्पण - ३५५ __ स्वसंवेदनप्रत्यक्षेण तस्य कल्पनाशून्यस्यैवानुभूयमानत्वात् । अथात्र विप्रतिपद्येत कश्चित् । नासौ विपश्चित् । तथाहि प्रत्यक्षस्य शब्दविकल्पनीयाद्यर्थसामर्थ्येनात्मलाभात्तद्रूपप्रतिभासित्वमेव न्याय्यं नाऽभिलापरूपप्रतिभासित्वमपि । असति चाभिलापरूपप्रतिभासित्वे कथं तत्र व्यवसायस्वभावत्वं सङ्गच्छते । किञ्च
स्वलक्षणनिनादयो न खलु विद्यते संगतिः परस्परमभिन्नता न हि तयोः पृथग्दर्शनात् । समस्ति न तदुत्थताप्यपरहेतुजन्यत्वतः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482