Book Title: Atmanand Prakash Pustak 019 Ank 05
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માન ૬ પ્રકાશ. जिन स्तुति. जय जिनराज ! जय जिनराज !! जय जनतारक ! भव भयवारक ! पाप निवारक ! नाथ निरञ्जन ! ॥ जय० ॥ आप्ततमो भवसि जगति, सर्व सुधारक श्रेष्ठ तभोसि; प्राप्तोऽसि त्वं परमं स्थानम् , येनाऽऽदर्शीकृतोऽसि मयात्वम् ॥ जय० ॥ तव चरणं शरणंयामि, नाथ ! सदा तव नाम स्मरामिः विदधामि त्वदनुकरणं, येन दधामि सद्भवगमनम् ॥ जय० ॥ सायंकाले जिन दर्शनम् । दृश्यतां रे ! दृश्यतां सायंतनी सन्ध्या--(२) रक्तनीलपीतराग-रजितं नमः अस्तमेति सूर्य एषः, चन्द्रमा विलोक्यते ॥ १० ॥ १॥ तरल तारका इमे वियत्सरोवरे सरसिजानि ते किमु ? सखे ! निभ्रालय ॥ १० ॥ २ ॥ ___ आगम पुष्पचुम्बिन आमोदि मारुताः कासारसार वाहिनो विवान्ति शीतलाः ॥ १० ॥ ३ ॥ धत्ते पदं शनैस्तमाः प्रयान्ति गाव अालयम् । कुजन्ति पक्षिणो वने, पतन्ति स्वं नीडम् ॥ १० ॥ ४ ॥ आगम्यतां वयस्य हे ! बजामो जिन मन्दिरम् प्रणम्य जिननायकं प्रयामो निज मन्दिरम् ॥ १० ॥ ५ ॥ ચાણસ્મા, પ્રભુદાસ બેચરદાસ પારેખ. * આપ જગતમાં પરમ પ્રમાણિક છે, સર્વ સુધારકામાં શિરોમણિ છે અને આપ પરમ પદને પામેલા છે તેથી જ મેં આપને આદર્શરૂપ કરેલા છે. પ્રભુપદ પદ્મનું શરણું ગ્રહું છું, નાથ ! સદા તુમ નામ સ્મરૂં છું; વળી હિતાનુકરણ કરું છું, જેથી દુર્ભય દૂર ગમું છું. (सने समापने प्राव बु.) For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28