________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
શ્રી આત્માન ૬ પ્રકાશ.
जिन स्तुति. जय जिनराज ! जय जिनराज !!
जय जनतारक ! भव भयवारक ! पाप निवारक ! नाथ निरञ्जन ! ॥ जय० ॥ आप्ततमो भवसि जगति, सर्व सुधारक श्रेष्ठ तभोसि; प्राप्तोऽसि त्वं परमं स्थानम् , येनाऽऽदर्शीकृतोऽसि मयात्वम् ॥ जय० ॥ तव चरणं शरणंयामि, नाथ ! सदा तव नाम स्मरामिः विदधामि त्वदनुकरणं, येन दधामि सद्भवगमनम्
॥ जय० ॥
सायंकाले जिन दर्शनम् । दृश्यतां रे ! दृश्यतां सायंतनी सन्ध्या--(२)
रक्तनीलपीतराग-रजितं नमः अस्तमेति सूर्य एषः, चन्द्रमा विलोक्यते ॥ १० ॥ १॥
तरल तारका इमे वियत्सरोवरे सरसिजानि ते किमु ? सखे ! निभ्रालय ॥ १० ॥ २ ॥ ___ आगम पुष्पचुम्बिन आमोदि मारुताः कासारसार वाहिनो विवान्ति शीतलाः ॥ १० ॥ ३ ॥
धत्ते पदं शनैस्तमाः प्रयान्ति गाव अालयम् । कुजन्ति पक्षिणो वने, पतन्ति स्वं नीडम् ॥ १० ॥ ४ ॥
आगम्यतां वयस्य हे ! बजामो जिन मन्दिरम्
प्रणम्य जिननायकं प्रयामो निज मन्दिरम् ॥ १० ॥ ५ ॥ ચાણસ્મા,
પ્રભુદાસ બેચરદાસ પારેખ.
* આપ જગતમાં પરમ પ્રમાણિક છે, સર્વ સુધારકામાં શિરોમણિ છે અને આપ પરમ પદને પામેલા છે તેથી જ મેં આપને આદર્શરૂપ કરેલા છે.
પ્રભુપદ પદ્મનું શરણું ગ્રહું છું, નાથ ! સદા તુમ નામ સ્મરૂં છું; વળી હિતાનુકરણ કરું છું, જેથી દુર્ભય દૂર ગમું છું.
(सने समापने प्राव बु.)
For Private And Personal Use Only