SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir શ્રી આત્માન ૬ પ્રકાશ. जिन स्तुति. जय जिनराज ! जय जिनराज !! जय जनतारक ! भव भयवारक ! पाप निवारक ! नाथ निरञ्जन ! ॥ जय० ॥ आप्ततमो भवसि जगति, सर्व सुधारक श्रेष्ठ तभोसि; प्राप्तोऽसि त्वं परमं स्थानम् , येनाऽऽदर्शीकृतोऽसि मयात्वम् ॥ जय० ॥ तव चरणं शरणंयामि, नाथ ! सदा तव नाम स्मरामिः विदधामि त्वदनुकरणं, येन दधामि सद्भवगमनम् ॥ जय० ॥ सायंकाले जिन दर्शनम् । दृश्यतां रे ! दृश्यतां सायंतनी सन्ध्या--(२) रक्तनीलपीतराग-रजितं नमः अस्तमेति सूर्य एषः, चन्द्रमा विलोक्यते ॥ १० ॥ १॥ तरल तारका इमे वियत्सरोवरे सरसिजानि ते किमु ? सखे ! निभ्रालय ॥ १० ॥ २ ॥ ___ आगम पुष्पचुम्बिन आमोदि मारुताः कासारसार वाहिनो विवान्ति शीतलाः ॥ १० ॥ ३ ॥ धत्ते पदं शनैस्तमाः प्रयान्ति गाव अालयम् । कुजन्ति पक्षिणो वने, पतन्ति स्वं नीडम् ॥ १० ॥ ४ ॥ आगम्यतां वयस्य हे ! बजामो जिन मन्दिरम् प्रणम्य जिननायकं प्रयामो निज मन्दिरम् ॥ १० ॥ ५ ॥ ચાણસ્મા, પ્રભુદાસ બેચરદાસ પારેખ. * આપ જગતમાં પરમ પ્રમાણિક છે, સર્વ સુધારકામાં શિરોમણિ છે અને આપ પરમ પદને પામેલા છે તેથી જ મેં આપને આદર્શરૂપ કરેલા છે. પ્રભુપદ પદ્મનું શરણું ગ્રહું છું, નાથ ! સદા તુમ નામ સ્મરૂં છું; વળી હિતાનુકરણ કરું છું, જેથી દુર્ભય દૂર ગમું છું. (सने समापने प्राव बु.) For Private And Personal Use Only
SR No.531218
Book TitleAtmanand Prakash Pustak 019 Ank 05
Original Sutra AuthorN/A
AuthorJain Atmanand Sabha Bhavnagar
PublisherJain Atmanand Sabha Bhavnagar
Publication Year1921
Total Pages28
LanguageGujarati, Hindi
ClassificationMagazine, India_Atmanand Prakash, & India
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy