Book Title: Aspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

Previous | Next

Page 441
________________ 116 J. C. Sikdar 48. Ibid., 8. 3. 325. 49. "Na jāyate msyate vā kādācinnāyam bhūtvā bhavitā vā na bhūyaḥ / Ajo nityaḥ śāśvato'yam purāņo na hanyate hanyamāne śarire //”, Gita, II. 20. 50. “Nainam chindanti sastrāņi nainam dahati pāvakah / na cainam kledayantyāpo na soșayati mārutaḥ l/”, Ibid., II. 23. 51. “Acchedyo'ayamadāhyo'ayamakledyo 'asoșya eva ca/ Nityaḥ sarvagataḥ sthānuracalo' ayam sanātanaḥ il Gitā, II. 24 52.. VP., 9. 33. 387. 53: “Nityaḥ sarvagataḥ sthānuracalo ’ayam sanātanaḥ/ Gitā, II. 24. 54. “Vāsāmsi, jirņāni yathā vihāya navāni gặhņāti naro’aparā ņi / Tathā sarīrāni vihāya jirņānyanyāni samyāti navāni dehi il”, Ibid., II. 22. 65, VP., 2. 1. 91. 56. "Atha matam--jñānasya samavāyikāraṇamātmā, na sariram, atastasya kāryaikadesata na yukteti, tacca na sarirātmanorekāntenāvibhāgāt Samsāriņah 1”,--Višeşāvasyakabhāşya p. 12. "Hetumadanityamavyāpi sakriyamanekamāśritam lingan / Sāvayavaṁ paratantraň vyaktam viparitamavyaktam 1l", SK., 10. 58. "Jananamaraṇakaraņāņām pratiniyamādayugapatravșttesca puruşabahutvam siddham traigunyaviparyayāccaiva ll”, SK., 18. 59. "Tasmācca viparyāsāt siddham sākşitvamasya puruşasya Kaivalyam mādhyasthyam draststvamakartsbhāvasca //”, SK., 19. 60. "Pūrvotpannamasaktam niyatam mahadādisükşmaparyantam/ Samsarati nirupabhogam bhāvairadhiväsitam lingam/l", SK., 40; See also the preface of Ganadharavāda, pp. 12, 21, 61. “Tasmāt na badhyate nāpi mucyate nāpi samsarati kaścit / Samsarati badhyate mucyate ca nānāśrayā prakstiḥ //”, SK., 62; "Citram yathāśrayamste sthāņvādibhyo yathā vină chāyā Tadvadvinā višeşaih na tişthati nirāśrayam lingam //”," Ibid., 41. 62. Ibid., 62. 63. Ibid., 40. 64. “Puruşārthahetukamidan nimittanaimittikaprasangena/ Prakrtervibhutvayogānnatavadvyavatișthate lingam ll" Ibid., 42. 65. “Vyavasthāto nānā /",VS., 3.2.20; "Šāstrasāmarthyācca", Ibid., 3.2.21. 66. "Vibhavānmahānākāśastathācātmā /”, Ibid., 7.1.22. 67. “Anāśritatvanityatve cânyatrāvayavidravyebhyaḥ !", PPBhi., "Dravyasādharmyaprakaraņa", Setu, p. 390. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572