Book Title: Aspect of Jainology Part 3 Pandita Dalsukh Malvaniya
Author(s): M A Dhaky, Sagarmal Jain
Publisher: Parshwanath Vidyapith

Previous | Next

Page 554
________________ Jaina Theory of Manysidedness of Reality and Truth (Anekantavada) 229 23. सत्राहिंसा सर्वथा सर्वदा सर्वभूतानाम् अनभिद्रोहः, उत्तरे च यमनियमाः तन्मूला: तसिद्धिपरतया तत्प्रतिपादनाय प्रतिपाद्यन्ते, तदवदातरूपकरणाय एव उपादीयन्ते । व्यासभाष्य 2.30, अहिंसाया अविरोधेनैव सत्यादयो यमनियमा अनुष्ठेया इति । योगवार्तिक 2.30 यथा नागपदेऽन्यानि पदानि पदगामिनाम् । सर्वाण्येवापि धीयन्ते पदजातानि कौञ्जरे ।। एवं सर्वमाहिंसायां धर्मार्थमपि धीयन्ते । -"मोक्षधर्मपर्व" । 24. एषा ( वाग् ) सर्वभूतोपकारार्थं प्रवृत्ता, न भूतोपधानाय; यदि चैवम् अपि अभिधीयमाना भूतोपघात परा एव स्यात्, न सत्यं भवेत्, पापमेव भवेत्; तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टतमं प्राप्नुयात् । व्यासभाष्य, 2.30. 25. सद्धा, चे पि, भारद्वाज, पुरिसस्स होति; 'एवं मे सद्धा' ति वदं सच्चम् अनुरक्खति, न त्वेव नाव एक सेन निठं गच्छति-'इदम् एवं सच्चं, मोधम् अञ' ति । "चंकित्त", मज्झिमनिकाय 26. B. K. Matilal, The Central Philosophy, p. 61. 27. H. Kapadia, Introduction to Haribhadra's Anekantajayapataka (G.0. S.), Baroda, 1940, p. cxiv. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572