Book Title: Arhadgita Bhagvadagita ya Tattvagita
Author(s): Meghvijay,
Publisher: Mahavir Granthmala
View full book text
________________
अध्याय
॥श्री गौतमउवाच ॥ ऐन्द्रज्योतिर्जगज्येष्टं । श्रेष्टंकेवलमुज्वलम् ॥ सिद्धमाहत्यमाविभ्रत् । कथंतप्रकटीभवेत् ॥ १ ॥
॥श्री भगवानुवाच ॥ परमैश्वर्यभागिन्द्रः शान्तंकान्तंचतन्महः ॥ ज्ञानलक्षणमाम्नातं । ख्यातं धर्मपदेन तत् ॥ २ ॥ ज्ञानधर्मस्तस्यधर्मी । परमात्मेतिगीयते ॥ मोहरूपाऽज्ञानमुक्तः । ऐन्द्रज्योतिः स्फुटंभवेत् ॥ ३ ॥ इन्द्रआत्मातदन्वेष्टा । श्रवणान्मननाद्गुरोः ॥ ध्यानेन साक्षात्कारेण । सहिश्रावकउच्यते ॥ ४ ॥ यचिन्हमिन्द्रियंलोके । ज्ञेयातेनेन्द्रतात्मनि ॥ तज्ज्योतिश्चेतप्रसन्नंस्या-नश्येत्तर्हितमोभरः ॥ ५ ॥ ऐन्द्रज्योतिर्नतास्त्विन्द्राः । शकचक्रभृतोऽधिपाः ॥ इन्द्रानुजार्कचंद्राद्याः । मणयोजगदम्बुधौ ॥ ६ ॥ जीवयोनिषु मानुष्यं । मुख्यं तत्र सुबोधिता ॥ तत्रापि केवलं ज्ञानं । तद्वित्तं परमर्हति ॥ ७ ॥ क्षणिक विद्युतस्तेजो । दीपेमौहूर्तिकं च तत् ॥ घस्त्रेदेवसिकं विष्णो रात्रिकं पाक्षिकं विधौ ॥ ८ ॥ अयनं तु सहस्त्रांशौ। भूषणे वार्षिकं महः ॥ इच्छामलविनिर्मुक्तं । ऐन्द्रज्योतिस्तु शाश्वतम् ॥ ९ ॥ ऐन्द्रमेवातरं चक्षु-आनंजतोः समुन्मिषेत् ॥ तदासचक्षुष्माबिश्वं पश्येदात्मसमं शमी ॥ १०॥

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86